________________
३६
काव्यमाला ।
निचद्रहत्या यथा - 'बलै धेहि त॒नूषु॑ नो॒ (१) बल॑मिन्द्रान॒कुत्सु॑ नः ( २ ) । बच॑ तो॒काय॒ तन॑याय जीवसे (1) त्वं हि ब॑ल॒दा असि॑ (४) ॥'
(ऋग्वेदे - अ० ३ अ० ३ व० २२ मं० ३) निचृत्पङ्कया यथा-' - ' यञ्चि॒द्धि स॑त्यसोमपा (१) अनाश॒स्ता इ॑व॒ स्मर्स (२) । आतून॑ इन्द्र॒ शंसय॒ (३) गोष्वश्वे॑षु शुभ्रिषु (४) स॒हस्रेषु तुवीमघ (५) ॥' (ऋ० सं० १/२/२७/१.) निवृत्रिष्टुभो यथा - ' इ॒दन्त॒ एकं॑ प॒र उ॑ त॒ एकं (१) तृतीये॑न॒ ज्योति॑षा॒ सं वि॑शस्त्र (२) । सं॒वेश॑ने त॒न्व॑ श्चारु॑रेधि (३) प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे (४) ॥' ( ऋग्वेदे - ६- अ० ८ अ० १ ० १८ मं० १ ) निचृज्जगत्या यथा - श॒तक्र॑तु॒मण॒वं शाकिनं॒ न ( १ ) गिरो॑ म॒ इन्द्र॒मुप॑यन्ति वि॒श्वत॑ः (२) । वा॒ज॒सनि॑ पू॒र्भिद्रं॒ तूर्णम॒प्तुरं (३) धाम॒साच॑मभि॒षाच॑ स्व॒र्विद॑म् (४) ॥' (ऋग्वेदे३-अ० ३ अ० ३ ० १५ मं० २ ) साङ्ख्यायनसूत्रे तु — 'एकेन द्वाभ्यामित्यूनके निचृत्, अतिरिक्ते भुरिक्' (शां० श्रौ० सू० ७।२७) इति विराट् स्वराजावप्यत्रैवान्तर्भाविते ।
४. भुरिम्गायत्र्या यथा - 'परि॑ यु॒क्षः स॒नद्रा॑य॒ (१) भैर॒द्वाज॑ नो॒ अन्ध॑सा ( २ ) । सु॒व॒नो अ॑र्षं प॒वित्र॒ आ (३) ॥' (ऋ० सं० ७ १1९1१ )
भूरिगुहो यथा - 'अप योरिन्द्रः पाप॑ज॒ (1) आ मर्तो न श॑माणों बिम॒वान् (२) । शु॒भे यद्य॑यु॒जे तवि॑षीवान् (३) ॥' (ऋ० सं० ८।५।२६।३ )
भुरिगानुष्टुभो यथा - ' तां म आव॑ह जातवेदो ( 1 ) ल॒क्ष्मीमनपगामिनीम् (२) । यस्यां हिर॑ण्यं वि॒न्देयं (३) गामश्वं॑ पुरु॑षान॒हम् (४) ॥' (ऋ०सं० ४ ४ ३४ परि०२ ) भुरिग्वृहत्या यथा - 'आ नः॒ स्तोम॒मुप॑ दे॒व (1) द्वयानो अश्वो न सोतृभिः (२) । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ (३) इन्द्र॒ कण्वे॑षु रा॒तयः (४) ॥'
(ऋ० सं० ६|४|१४|५ )
भुरिकृपया यथा - 'देवीरापो अपान्ना (१) द्यो व॑ ऊ॒र्मिरे॑वि॒ष्य ( २ ) इन्द्र॒ - यावा॑न्म॒दिन्त॑मः (३) । तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त (४) शुक्र॒पेभ्यो॒ येषां भागःस्थ (५) ॥' (शु० य० ६।२७ )
भुरित्रिष्टुभो यथा - ' ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिप्य ( १ ) उप॒स्तिर॒श्चैत॑रीं धे॒नुर्मीळे (२) । ये वात॑जूतास्त॒रणि॑भि॒रेवैः (३) प॒रि द्या॑ स॒द्यो अ॒पस बभूवुः (४) ॥' ( ऋग्वेदे - -अ० ३ अ० ७ ० १ मं० १ )
भुरिग्जगत्या यथा - हुयो न वि॒द्वाँ अ॑युजि स्व॒यं धुरि (1) तां हामि प्रतरं - णीमव॒स्युव॑म् (२) । नास्या॑ वश्मि वि॒मुचं नावृतं॒ पुन॑ (३) वि॒द्वान्प॒थः पु॒रए॒त ऋजु नैषति (४) ॥' (ऋग्वेदे - दे - अ० ४ अ० २ ० २८ मं० १ )