SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ઢ चगणः तगणः काव्यमाला जगणः रगणः 1.SIS.S. 11.5.1-5-1.5 विपत्ति - मंत्रस्य कराव-लम्बनं इन्द्रवंशा तौ ज्ररौ ।। ६ । २९ ॥ यस्य पादे तगणौ (ssi. ssi) जगणरगणौ (ISI. SIS) च तद्वृत्तं 'इन्द्रवंशा' नाम । सत्रोदाहरणम् - तगणः तयणः जगण रगणः AAAAA S•ऽ । ऽ.ऽ.11.S. 15.1.5 कुर्वीत यो देव गुरुद्वि-जन्मना - तगणः तगणः जगणः रगणः Ma pala S•S • S.S. PS.I-5.1.5 तस्येन्द्र-वंशेऽपि गृहीत - जन्मनः द्रुतविलम्बितं नमी भूरौ ॥ यस्य पादे नगणभगणो ( ॥. su) “इतविलम्बितं नाम । तत्रोदाहरणम् - नगणः भगणः भगणः रगणः advan 1.11---5. 115.1.15.1.5 द्रुतगतिः पुरुषो धन - भाजनं नयणः : भगणः भगणः रगणः जगणः तगणः जगणः रगणः Nama Ala pla 1.S. 15.5-1-1.5.1-5.1.5 करोति यत्प्राण-परि-येण सः ॥ पादान्ते यतिः । 1.11-5.1.1-5.1.15.1.5 द्रुतविलम्बित - खेल - तिर्नृपः तोटकं सः ॥ ६ ॥ ३१ ॥ तगणः तगणः जगण रगणः Mama da S.S. 1-5.5.1-1.5.1-5.1.5 मुर्वीप-तिः पात-नमर्थ - लिप्सया ।. तगणः तगणः नगणः रगणः ~ S.S. 15.5.1-1.5.1-5.1.5 संजाय - ते श्रीः प्रतिकूल - वर्तिनी ॥ अत्रापि पादान्ते यतिः । ६ ॥ ३० ॥ भगणरगणी ( Sl. SIS) भवतस्तदृतं नगणः भगणः भगणः रगणः 5.1.5-1.1.5-1.1.5-1.1 भवति मन्दगतिश्च सु-खोचितः । नगणः मगणः भगणः रगणः patun Adin 1.11--5.1.1--5.1.1-5.1.5 सकल - राज्यसु - खं प्रिय-मश्रुते ॥ १. उतद्वादशाक्षरप्रस्तारस्य त्रिशतैकाशीत्यधिकैकसहस्रतमो (१३८१) भेदः 'इन्द्रवंशा' नाम्ना प्रसिद्धः । २. उतद्वादशाक्षरप्रस्तारस्य चतुः शतचतुःषष्ट्यधिकैकसहस्रतमो ( १४६४ ) मेदो 'द्रुतविलम्बित' नाना ख्यातः, 'उज्वला' इति नामान्तरम् मं० - य० । 'सुन्दरी' इति प्रा० पि० सू० २।१४५.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy