________________
६ अध्यायः] छन्दःशास्त्रम् ।
१३९ जगतीत्यधिकारे यावद्भिः सकारै (us)र्जगतीपादः पूर्यते, तावन्त एकपादे सकारा भवन्ति तदृत्तं 'तोटक' नाम । तत्रोदाहरणम्
सगणः सगणः सगणः सगणः सगणः सगणः सगणः सगणः
1.1.5-1.1.5-1.1.5- 1. 1.1.5-1.1.5-1.1.5-1 s त्यज तो-टकम-थनियो-गकर प्रमदा-धिकृतं व्यसनो-पहतम् । सगणः सगणः सगणः सर्गणः सगणः सगणः सगणः सगण। on an ona 1.1.5-1.5-1.5-1.5 1.1.8-1.s-11.5-1.is उपधा-भिरशु-द्धमति सचिवं नरना-यक! भी-रुकमा-युधिकम् ।
पादान्ते यतिः। पुटो नौ म्यौ वसुसमुद्राः॥६॥३२॥ यस्य पादे नगणौ (m. ॥) मगणयगणौ (sss. Iss) च तद्वृत्तं 'ऍटो' नाम । अष्टभिश्चतुर्मिश्च यतिः । तत्रोदाहरणम्
नगणः नगणः मगणः यगणः
।..-..-.s • s-i.s.s न विच-लति क-थ चि(८)च्या-यमार्गा(४)
नगणः नगणा मगणः यगणः
1.1.0-1.1.1-5.s . -1.s.s
द्वसुनि शिथिल-मुष्टिः(८)पा-र्थिवो यः(४)। नगणः नगणः मगणः यगणः
।..-.-5•s • s-Iss अमृत-पुट इ-वासौ(6)पु-ण्यकर्मा(४)
नगणः नगणः मगणः यगणः
1.1.1-1-1-5.5 • s-i.ss
भवति जगति सेव्यः(८)स-र्वलोकैः (४) । १. उक्तद्वादशाक्षरप्रस्तारस्य सप्तशतषट्पञ्चाशदधिकैकसहस्रतमो ( १७५६) भेदः 'तोटक' इति नाम्ना प्रसिद्धः । २. इतः परं “अस्य चोदाहरणान्तरमपि यथा- .
अमुना यमुनाजलकेलिमृता सहसा तरसा परिरभ्य धृता। . हरिणा हरिणाकुलनेत्रवती न ययौ नवयौवनभारवती ॥" इति क्वचिदृश्यते । एतत्प्रक्षिप्तमिव प्रतिभाति; भेदान्तराभाव उदाहरणान्तरस्य वैयर्थ्यात् । ३. उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकपञ्चशततमो (५७६) मेदः 'पुट' इति नाना ख्यातः । ग्रन्थान्तरेषु चास्यैव 'श्रीपुट' इति नाम प्रसिद्धम् ।