________________
११० काव्यमाला ।
जलोद्धतगतिौ जसौ रसर्तवः ॥ ६ । ३३॥ यस्य पादे जगणसगणौ (Is1. us) पुनरपि तावेव (Is1. us), तहतं 'जलोद्धतगति'र्नाम । षड्भिः षद्भिश्च यतिः ।
जगणः सर्गणः जगणः संगणः जगणः सगणः जगणः सगणः can n
no. com ... .. ..-.. .. -.. ..--.1.5 भनक्ति समरे(६) बहून-पि रिपून(६) हरिः प्र-भुरसौ(६) भुजोर्जि-तबल:(६)। जगणः सगणः - जगणः सगणः जगणः सगणः जगणः सगणः
and on 1..- .s .. ..
. -..s .. .. जलोद्ध-तगति-(६)र्यथैव मकर-(६) स्तरङ्ग-निकर(६) करेण परितः(६) । ततं नौ मौ ॥ ६ ॥ ३४ ॥ यस्य पादे नगणौ (u. ॥) मगणरगणौ (sss. sis) च तत् 'तैतं नाम ॥
नगणः नगणः मगणः रगणः नगणः नगणः- मगणः रगणः
1.1.1-1-1-5•s.s-s.1. 'कुरु क-रुणमि-यं गाढो-स्कण्ठिका नगणः नगणः मगणः रगणः
.-.. -5.5.5-5.1s यदुत-नय! च-कोरीभी राधिका । नगणः 'नगणः मगणः रगणः
1.1.1-1 -5.5.5-5..s .1-11-5.5.5-5 .is विरह-दहन-सङ्गाद-जैः कृशा पिबतु तव मु-खेन्दोर्बि-म्बं दृशा ॥ कुसुमविचित्रा न्यौ न्यौ ॥ ६ ॥ ३५॥
१. उकद्वादशाक्षरप्रस्तारस्याष्टशतषडशीत्यधिकैकसहस्रतमो (१८८६) भेदो'जलोद्धतगतिः' इति नाना ख्यातः । २. एतदादीनि 'चञ्चलाक्षिका-' इत्यन्तानि सूत्राणि वैदिकैर्न पठ्यन्ते । ३. उक्तद्वादशाक्षरप्रस्तारस्य अष्टाशीत्यधिकैकसहस्रतमभेदः (१०८८) 'ततम्' इति नाम्ना प्रसिद्धः । ४. अत्र कचित्
मणिमाला त्यो त्यो। . इति सूत्रमधिकं पठ्यते । व्याख्यातं चैतदन्यैः-'अत्र प्रतिपादं तगणः, यगणः, तगणः, यगणश्च एतदत्तं मणिमालाख्यं भवति। अस्मिन् वृत्ते षभिः षनियतिरिति । द्वादशाक्षरप्रस्तारस्य एकाशीत्यधिकसप्तशततमोऽयं भेदः (७८१)। उदाहरणं तु
वृन्दारकवृन्दामन्दीकृतवन्धं वन्दे जननन्दं स्कन्दं शिवकन्दम्। .
चण्डीकृतसन्धं बन्धुं गुणसिन्धुं कुन्दं पदकुन्दं वन्देऽमरवन्धम् ॥ इति । 'त्यो त्यो मणिमाला छिन्ना गुहवक्त्रैः'-वृ० ०।