________________
६ अध्यायः] छन्दःशास्त्रम् ।
१३७ 'जगती ।।६। २७ ॥ .' अधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तजगतीत्येवं वेदितव्यम् । वक्ष्यति च "तोटकं सः" (६॥३२), तज्जगतीपादस्य लक्षणं भवति।
वंशस्था जतौ जौ ॥ ६॥ २८॥ यस्य पादे जगणतगणौ (151. ss1) जंगणरगणौ (Isi. sis) च भवतस्तदृत्तं 'वंशस्था' नाम । तत्रोदाहरणम्
जगणः तगणः जगणः. सगणः जगणः तगणः जगणः रगणा ... 1.5.1-5.5.1- 1-s.. ..-5.5.1-1.5.।-.. विशुद्ध-वंशस्थ-मुदार-चेष्टितं गुणप्रि-यं मित्र-मुपास्ख सज्जनम् । अलमालाच्छन्दः (१२।१५९१)-जलमाला भभमसाः सागरैर्वसुभिर्यतिः।' चन्द्रवर्त्मच्छन्दः (१२।१९७९)
. चन्द्रवर्त्म गदितं तु रनभसैः' वृत्तरत्नाकरछन्दोमर्यादिषु । ललनाच्छन्दः (१२२२०२३)-- ललना स्याद्भतनसैश्छिन्ना खर्दुमहीधरैः।' सारङ्गच्छन्दः (१२।२३४१)
_ 'जा चारितकारसंभेअउकिट्ट सारंगरूअक्क सो पिंगले दिछ। , जा तीअवीसामसंजुत्त पाएहि णाजाणिए कांति अण्णोण्णभाएहि ॥'
प्रा. पि. सू० २।१३७॥ मौक्तिकदामच्छन्दः (१२।२९२६)
'चतुर्जगणं वद मौक्तिकदाम' वृ० र० परिशिष्टे, प्रा. पि० सू० २।१३९ ।' भामिनीच्छन्दः (१२॥३५११) भामिनी स्याद्भभभभास्त्रिभिर्यतिचतुष्टयम् ।' मोदकच्छन्दः (१२३३८९५)
'तोडअळं विपरीअ ढविजसु मोदहछंदह णाम करिज्जसु । चारि गणा भगणा सुपसिद्धउ पिंगल जंपउ कित्तिहिलुद्धउ ॥'
- प्रा. पि. सू. २११४१॥ तोटकच्छन्दसो विपरीतस्थापनेन मोदकच्छन्दो जायते। तरलनयनीच्छन्दः (१२।४०९६)
'णगण णगण कर चउगुण सुकइ कमलमुहि फणि भण। तरलणअणि सब करु लहु सब गुरु जवउ णवरि कहु ॥'
प्रा०पिं० सू० २।१४३ ॥. १. उक्तद्वादशाक्षरप्रस्तारस्य त्रिशतद्व्यशीत्यधिकैकसहस्रतमो भेदो ( १३८२ ) 'वंशस्था' इति नाम्ना ख्यातः। छन्दोमञ्जरीप्रमृतिषु च ग्रन्थेष्वेतद्वृत्तं 'वंशस्थविलम् इति नाम्ना प्रसिद्धम् । अत्र 'गुहास्यऋतुभिर्यतिः।' मं० म० ।