________________
१३६
काव्यमाला।
- यस पादे जगणरगणौ (151. SIS) जगणों (11) गकारो (5.s) च तद्वृत्तं विलासिनी' नाम । तत्रोदाहरणम्
जगणः रणः वगणः गु० गु० जगणः रगणः जगणः गु० गुरु
1.5.1-5. 5-1.5. 5-5 .5.1-5..5-1.5.1-5-5 विलासि-नी विलो-कितैः स-का-मं . दधाति-कामस-त्वचेष्टि-तं या। षगणः रगणः जगणः गु० गु० जगणः रगणः जगणः गु० गु०
1.5.1-5.1.5-1. 5-5 .5.1-5.1.5-1.5 -5-5 करोति चञ्चला-क्षिदृष्टि-पा-तै- र्यतात्म-नश्च यो-गिनोऽपि म-त्तान् ॥
. (जगत्याम् ) १. उक्तैकादशाक्षरप्रस्वारस्य द्विचत्वारिंशदुत्तरत्रिशततमो (३४२) भेदो 'विलासिनी' इति नाम्ना प्रसिद्धः। २. जगतीछन्दःपादघटकीभूतानां द्वादशसंख्यकानामक्षराणं प्रस्वारे कृते षण्णवत्यधिकचतुःसहस्रभेदा (४०९६) जायन्ते। तेषु चात्र षोडशभेदा एव निर्दियः, परं प्राकृतपिङ्गलादिनन्येष्वन्येऽपि भेदा उपलभ्यन्ते; ते चात्र विनिदिश्यन्ते। यथाविद्याधरच्छन्दः (१।१)'चारी कण्णा पाए दिण्णा सव्वासारा पाआअंते दिजे कंता, चारी हारा। छण्णावेआ मत्ता गण्णां चारी पाआ विजाहारा जंपे सारा णाआराआ॥'
प्रा० पि. सू० २११२८ ॥ जलघरमालाच्छन्दः (१२२२४१)-अध्यष्टाभिर्जलधरमाला म्भौ स्मौ' . वृत्तरत्नाकरे।
। अमिनक्तामरसच्छन्दः (१२२८८०)–'अभिनवतामरसं नजजाद्यः'।
एतदेव 'ललित'पदनाम्ना प्रसिद्ध वृत्तरत्नाकरे। मालतीच्छन्दः (१२२१३९२)-भवति नृजावेथ मालती जरो' वृतरत्नाकरे । दुग्धज्छन्दः (१२।१३९५) 'दुग्धवृत्तं रमजरैरुदीरितम् ।' ललिताच्छन्दः (१२।१३९७)–'धीरैरभाणि ललिता तभी जरौ'
- वृत्तरत्नाकरादिषु । प्रियंवदाच्छन्दः (१२।१४००) 'भुवि भवेनभनरैः प्रियंवदा'
. वृत्तरत्नाकरादिषु । महितोज्वलाच्छन्दः (१४७२)-'ननभरसहिता महितोज्वला'
. वृत्तरत्नाकरे। . मताच्छन्दः (१२।१४९६)—मता नरौ नरो भिन्ना वज्रकोणैर्मुहाननैः ।'
बहुमता' इनि. म. को.... .