SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] छन्दःशास्त्रम् । १३५: यस्य पांदे नगणौ (॥. ॥. ) सगणः ( 115 ) गकारौ (s.s) च तद्दृत्तं 'वृन्ता' नाम अत्र मण्डूकप्लुतिन्यायेन 'समुद्रऋषय' इत्यनुवर्तन्ते । तेन चतुर्भिः सप्तभिश्व गतिः । तोदाहरणम् • नगणः नगणः सगणः गु० गु० Madaa 1.1.1-1 1-1-1.1.5-5-5 द्विजगु-रु (४) परि-भवका - री-यो (७) नगणः नगणः सगणः ཐུ• v• AMANAada 1111 1.11.1.555 नरप-ति (४) रति- धनलु- ब्धा-त्मा (७) नगणः नगणः Ma सगणः གུ• གུ• 1114. 1.11.1.55-5 ध्रुवमि - ह ( ४ ) निपतति पा -पो-सौ (७) नगणः नगणः सगणः गु० गु० ܝܚ 11.P। " 1.111.5-55 फलमि-व (४) पव-नहतं -वृ- न्तात् (७) ॥ श्येनी जौ लौ ग् ॥। ६ । २५ ।। यस्य पादे रगणजगणी (SIS. ISI ) रगणलकारौ ( SIS. 1) गकार ( S) श्व तद्वृत्तं 'रेयेनी' नाम । तत्रोदाहरणम् रगणः जगणः रगणः ल० गु० Ma ma ma ada ada S.1.5-1.5.1–5.1•5-1-5 क्रूरह - ष्टिराय - ताप्रना - सि-का रगणः जगणः रगणः छ० गु० AAAAAA 3.1.5-1.50 15.1.5-1-5 युद्धका -हिणीस दामिष - प्रि- या रगणः जगणः रगणः ल० गु० Ada da s S.1.5-1.5.15.1.5-5 चञ्चला - कठोर - तीक्ष्णना-दि-नी । रगणः जगणः Ap रगणः ३० गु० Mama Aday. S-1-1-1-1-1-1-1-1-1-5 श्येनिके-व सावि-गर्हिता-ज-ना ॥ अत्र पादान्ते यतिः । विलासिनी जरौ जगौ ग् ॥ ६ ॥ २६ ॥ १. उच्चैकादशाक्षरप्रस्तारस्य षट्पञ्चाशदधिकद्विशततमो ( २५६ ) भेदो 'वृन्ता' इति नाना प्रसिद्धः । 'वृत्ता' इति वैदिकपाठः । 'पृथ्वी' इति कचित् । २. उतैकादशाक्षरप्रस्तारस्य त्र्यशीत्यधिकषट्शततमो (६८३) मेदः 'इमेनी' इति नाम्ना प्रसिद्धः : 'सेनिका' वा० भू० । 'वैतिका' वृ० २० । ३. सूत्रमेतद्वैदिकैर्न पते ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy