________________
६ अध्यायः ]
छन्दःशास्त्रम् ।
१३५:
यस्य पांदे नगणौ (॥. ॥. ) सगणः ( 115 ) गकारौ (s.s) च तद्दृत्तं 'वृन्ता' नाम अत्र मण्डूकप्लुतिन्यायेन 'समुद्रऋषय' इत्यनुवर्तन्ते । तेन चतुर्भिः सप्तभिश्व गतिः ।
तोदाहरणम्
• नगणः नगणः सगणः गु० गु० Madaa 1.1.1-1 1-1-1.1.5-5-5
द्विजगु-रु (४) परि-भवका - री-यो (७)
नगणः नगणः सगणः ཐུ• v• AMANAada 1111 1.11.1.555
नरप-ति (४) रति- धनलु- ब्धा-त्मा (७)
नगणः नगणः
Ma
सगणः གུ• གུ•
1114. 1.11.1.55-5
ध्रुवमि - ह ( ४ ) निपतति पा -पो-सौ (७)
नगणः
नगणः सगणः गु० गु०
ܝܚ
11.P। "
1.111.5-55
फलमि-व (४) पव-नहतं -वृ- न्तात् (७) ॥
श्येनी जौ लौ ग् ॥। ६ । २५ ।।
यस्य पादे रगणजगणी (SIS. ISI ) रगणलकारौ ( SIS. 1) गकार ( S) श्व तद्वृत्तं
'रेयेनी' नाम । तत्रोदाहरणम्
रगणः जगणः रगणः ल० गु० Ma ma ma ada ada S.1.5-1.5.1–5.1•5-1-5
क्रूरह - ष्टिराय - ताप्रना - सि-का
रगणः जगणः रगणः छ० गु० AAAAAA
3.1.5-1.50 15.1.5-1-5
युद्धका -हिणीस दामिष - प्रि- या
रगणः जगणः रगणः ल० गु० Ada da s S.1.5-1.5.15.1.5-5
चञ्चला - कठोर - तीक्ष्णना-दि-नी ।
रगणः
जगणः
Ap
रगणः
३० गु०
Mama Aday.
S-1-1-1-1-1-1-1-1-1-5
श्येनिके-व सावि-गर्हिता-ज-ना ॥
अत्र पादान्ते यतिः ।
विलासिनी जरौ जगौ ग् ॥ ६ ॥ २६ ॥
१. उच्चैकादशाक्षरप्रस्तारस्य षट्पञ्चाशदधिकद्विशततमो ( २५६ ) भेदो 'वृन्ता' इति नाना प्रसिद्धः । 'वृत्ता' इति वैदिकपाठः । 'पृथ्वी' इति कचित् । २. उतैकादशाक्षरप्रस्तारस्य त्र्यशीत्यधिकषट्शततमो (६८३) मेदः 'इमेनी' इति नाम्ना प्रसिद्धः : 'सेनिका' वा० भू० । 'वैतिका' वृ० २० । ३. सूत्रमेतद्वैदिकैर्न पते ।