SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दःशास्त्रम् । . १४३ वैश्वदेवी मौ याविन्द्रियऋषयः ॥ ६ । ४१ ॥ यस्य पादे मगणौ (sss. sss) यगणौ (Iss. iss) च भवतस्तवृत्तं वैश्वदेवी' नाम । पञ्चसु सप्तसु च यतिः । तत्रोदाहरणम् मगणः मगणः ययणः. यगणा 5. s.s-s. • 5-5.5-1.s.s धन्यः पु-ण्यात्मा(५)जा-यते का-पि वंशे(७) मगणः मैंगणा वगणा वगणा s.s.s-s; s.5-1.s.s-is.s तादृक्पु-त्रोऽसौ(५)ये-न गोत्रं पवित्रम्(७)। मगणः मगणः यगणा यगणा s.s.s-s.s •s -1.5.-1.s.s गोविप्र-ज्ञाति(५)खा-मिकार्ये प्रवृत्तः(५) . मगणः मगणः यगणः यगणः . s.s. s-s•s •s-ss-1ss शुद्धः श्रा-द्धादौ(५)वैश्वदेवी भवेद्यः(७) ॥ वाहिनी त्यौ म्यावृषिकामशराः ॥ ६॥ ४२ ॥ यस्य पादे तगणैयगणौ (ssi. Iss) मगणयगणौ (sss. Iss) च भवतस्तद्वृत्तं 'वाहिनी' नाम । सप्तभिः पञ्चभिश्च यतिः । तत्रोदाहरणम् तगणः यगणः मगणः यगणः -s.s. 1-1.5 •s-s • Ss-is.s [शक्ता ज-गती कृ-त्नां(७)जेतुं सुयोधा(५). तगणः यगण मगणः यगणः - s.s.-.s.s-s • 5.5-1.s.s हस्त्यश्व-रथोदा-रा(७)सा वा-हिनी ते(५)। १. उक्तद्वादशाक्षरप्रस्तारस्य सप्तसप्तत्यधिकपञ्चशततमो (५७७) भेदो 'वैश्वदेवी' इति नाम्ना प्रसिद्धः । २. 'तकारयकारौ मकारगकारौ' क. मु. पुस्तके । ३. उक्तद्वादशाक्षरप्रस्तारस्य एकोनसप्तत्यधिकद्विशततमो भेदः (२६९) 'वाहिनी' इति नाम्ना ख्यातः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy