SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १२८ काव्यमाला। सममो मेदा वंशस्थम् । इन्द्रवंशा जगणः तणा', जगणः रमणः तगणः तगणः अगणा रगणः •s. s.s. -..-5..s न जाम-दन्यः क्ष-यकाल-रात्रिकृतू . इन्द्रवंशा s.5.1-5.5. s..s सक्षत्रि-याणां स-मराय वल्गति । वंशस्थम् तगणः गणः जगणः -- रगणः जगणा तगणः जगणः रगणः s.s.-5.5.1-1.51-5..s येन त्रि-लोकीसु-भटेन तेन ते -s.s. -1.5-5.1.5 कुतोऽव-काशः स-ह विग्र-हनहे?॥ (कु० सं० १५३३७) अष्टमो मेदःयथा-- वंशस्थम् वंशस्थम् जगणः तगणः जगणः रगणः 1.51-5.5.1-1.5 -5..s निवार्य-माणैर-भितोऽनु-यायिभि- ___शस्थम् जगणः तगणः जगणः रगणः annan sa 1.5 -5.5.-..-sis प्रहीतु-कामैरि-वतं मु-हुर्मुहुः । इन्द्रवंशा जगणः तगणः जगणः रगणः तगणः | तगणः जगणा रगणः 1.5.1-5.51-1.5 -5.... अपाति गृधैर-भिमौलि चाकुलै- s.s -s.5.1 5 ..s भविष्य देतन्म-रणोप-देशिमिः ॥ (कु० सं० १५।२९) नवमो भेदः . यथा इन्द्रवंशा वंशस्थम् तगणा तगणा जगणः रगण: जगणा तगणः - जगणा रगणः sis.-..-..-s.is खातं सु-रै रथ्य-तुरम-पुजवै ..-..-..-s..s रुपन्य-कानाक-नकस्थ-लीरजः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy