________________
१२८
काव्यमाला।
सममो मेदा
वंशस्थम्
। इन्द्रवंशा
जगणः तणा', जगणः रमणः
तगणः
तगणः अगणा रगणः
•s. s.s. -..-5..s न जाम-दन्यः क्ष-यकाल-रात्रिकृतू . इन्द्रवंशा
s.5.1-5.5. s..s सक्षत्रि-याणां स-मराय वल्गति ।
वंशस्थम्
तगणः
गणः जगणः -- रगणः
जगणा
तगणः
जगणः रगणः
s.s.-5.5.1-1.51-5..s येन त्रि-लोकीसु-भटेन तेन ते
-s.s. -1.5-5.1.5 कुतोऽव-काशः स-ह विग्र-हनहे?॥
(कु० सं० १५३३७)
अष्टमो मेदःयथा--
वंशस्थम्
वंशस्थम्
जगणः तगणः जगणः
रगणः
1.51-5.5.1-1.5 -5..s निवार्य-माणैर-भितोऽनु-यायिभि-
___शस्थम्
जगणः तगणः जगणः रगणः annan sa 1.5 -5.5.-..-sis प्रहीतु-कामैरि-वतं मु-हुर्मुहुः ।
इन्द्रवंशा
जगणः तगणः जगणः
रगणः
तगणः | तगणः जगणा रगणः
1.5.1-5.51-1.5 -5.... अपाति गृधैर-भिमौलि चाकुलै-
s.s -s.5.1 5 ..s भविष्य देतन्म-रणोप-देशिमिः ॥
(कु० सं० १५।२९)
नवमो भेदः
.
यथा
इन्द्रवंशा
वंशस्थम्
तगणा
तगणा जगणः रगण:
जगणा तगणः - जगणा रगणः
sis.-..-..-s.is खातं सु-रै रथ्य-तुरम-पुजवै
..-..-..-s..s रुपन्य-कानाक-नकस्थ-लीरजः ।