SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] .. छन्दःशासम् । __१९९ वंशस्वम् इन्द्रवंशा. जगणः तगणः वगणः रगणाः 1.5 -5.s. H•s. ।-S.. गतं दि-गन्तान् प्र-खरैः स-मीरणे- 551-s.s. + 1-5. दोहन-मं भूरि बमार भयसा । (कु. सं. ११३०) दशमो भेदः• यथा-. . वंशस्वंम् । इन्द्रवंशा na anna 1•s. -5.5+ +51-5..s नितान्त-मुत्ता-तुरा-हेषितै - चंशस्त्रम् sis.1-5.5.+15.. . महाम-दानद्वि-पहि-तैः शतैः। ... इनशा । जगण गणः 'जगणः रगणः ।..-..-..-5.1.s चल-अखन्द-ननेमि-निःखनै- s.5.-..-..-..s धामधि-गच्यास-मथाक-लं नमः । (कुमारसं ११) एकादशी मेदःयथा इन्द्रवंशा इन्द्रका मन तणः जगणः रगणः . समनः सपरा बना रमण 3.3.1-5.5.Es.-ss भुत्वेति वाचं वि-यतो गरीयसी वंशस्वम् 5.5.1-s.s +5. 5.1.5 क्रोधाद-हंकार-परों म-हासुरः। इन्द्रवंशा . - i बगम अगमा । जगमा रगणः s.s+-15: Iss.s. 5.11.5-5.. प्रकम्पि-ताशेष-जगन-योऽपि स- चा-कम्प-तोचर्दि-मन-धाच सः । (5. ०-१५॥३९)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy