________________
१३०
काव्यमाला।
द्वादशो भेदःग्थावंशस्त्रम्
__ वंशस्थम् जगगः तगणः जगणः रगणः वगणा तगणः जगणः रगणः :.:..-...- ..-...: ...-5.5.-..-5.1.5 कटुस्ख र प्राल-पयाम्ब-रस्थिताः शिशोर्व-लात्षदि-नजात-कस्य किम् । इन्द्रवंशा
इन्द्रवंशा
गाण. , नाण रगणः
तगणः
जगणः
जगणः रगणः
थानः प्र-मत्ताइ-व काति-के निशि
s...-..-..-5..s खेरं व-नान्ते मृ-गधूर्त-का इव ॥
(कुमारसं० १५।४१)
ज
शो भेदः
इन्दवंशः
वंशस्थम्
-
-
गगः नगर
मण
जगणः तगणः जगणः रगणः
पग-र-नन्वीत--वधूम-खद्युतो
इन्दवंशा
1.5 -5.5.1-:..1-5.13 गता न हंसः श्रियमात-पत्रजाम् ।
इन्दवंशा
ग:
गर
जगतः
रगणः
नगणः तामः जगणः रगणः
रेऽभ-वन-काय गच्छतः
.. -...-...-.:. शैलोप- मातीत-गजस्य नेिनगाः ।
(शिशपा० १२०६१)
चतुर्दशी भंद:-... यथा---
वंशस्थम.
इन्दवंशा
जगमः
.
जगा रगमः
तगणः नगणः जगण
गणः
........:.:.--: -. 5 महाच-मूनाम-धिपाः स-मन्ततः
5.5.1-5...-1.5.1-5.1s संनन्हा सद्यः सु-तरामु-दायुधाः ।