________________
इनबंधा
पंशस्थम्
सपना
बना बनना
गणः
जगण: तगण: बगणारगणा
पैतारि-भावि-तमान-सम्मा
1.3.1-5.5.1-1 1 -3.hs मिधान-मीयुर्वि-जयैषिणोरणे ॥.
(कु० सं० १५।५१)
पचमो मेद:
इनपंचा
वंशस्त्रम्
--
मला
तगला पगणा रगणा
जगण: तगणागण:
गणः
s.s
-s.s..-.5
-5.13
अपीक-तास्या र-विदत्त-दृष्टयः
इनरक्षा
1.
15.s.-..-.. समेत्य सर्वे सु-रविद्वि-षः पुरः ।
वंशस्थम्
जगणा
तगणः जगणः रगणः
s.s. -.. -...-...s वानः ख-रेण श्र-वणान्त-शातिना
1.5.1-5.5• - S... मियो रु-दन्तः करुणेन निर्ययुः ।
(कु० सं० १५।२४)
षष्ठो मेदःयथा
इन्द्रवंशा
इन्द्रवंशा
तममा
तगणा
जगणा रगणः
तगणः तगणः जगणः रगणः
s.s.
s.
s.
-
5.1-5.I.S
.
s.s.-5..। 15.1-5..s
अभ्याज-तोऽभ्याग-ततूर्ण-तर्णका-
इन्द्रवंशा
बिर्याण-हस्वस्य पुरो दु-धुक्षतः।
वंशस्थम्
तगणः तगणा जगणा
रगण
जगणः तगणः जगणः रगणा
s.s.-.. -.5.1-5.15 वर्गाद्र-वां हुंक-तिचारु नियंती-
1.5.1-5.5.-..-.. . मरिम-घोरेक्ष-त गोम-तल्लिकाम् ॥ ,
(शिवपा० १४१)