________________
१२६
द्वितीयो मेदः -
यथा
वंशस्थम्
जगणः तगणः नगणः रगणः
Ala
Na pla
5.1.5-1.1.11.5.5-1.51
पुरोग-तं दैत्य- चमूम-हार्णवं वंशस्थम्
जगणः तगणः जगणः रगणः
1.5.15.5.11. S. 1S · 1.5
स्मरारि - सुनोर्न - नैक - कोणके
तृतीयो मेदः -
यथा-
तगणः
काव्यमाला ।
तगणः
इन्द्रवंशा
जगणः तगणः
जगणः रगणः
चतुर्थो मेदः -
यथा
जगणः
S.S. 15.5. 1-1.5.15.15
निम्नाः प्र - देशाः स्थ-लतामुपागमन्
वंशस्थम्
रगणः
S.1.5-1.5.1-1.SS-1.5.1
तुर-माणां त्र-जतां खुरैः क्षता
वंशस्थम्
जगणः तगणः जगणः रगणः Aa pala
15. 15.5.1 -1.5.15.1.5
परस्परं वज्र-धरस्य सैनिका
इन्द्रवंशा
तगणः तगणः जगणः रगणः
5.5.15.5.11.5. - S. 1.5
दृष्ट्वाभि-तक्षुक्षु - भिरे म-हा-सुराः वंशस्थम्
जगणः तगणः नगणः रगणः
1.S. PS.5.11.5.15.1-5
ममुर्भ- टास्तस्य- रणेऽव-हेलया ॥ ( कुमारसं ० १५।४९ )
इन्द्रवंशा
तगणः तगणः जगणः रगणः mada
S.S.1-5.51-5.5.15.1.5
निम्नत्व- मुचैर-पि सर्व-तश्च ते । वंशस्थम्
जगणः तगणः जगणः रगणः AAAA
15. 15.5.11.5.1--5.1.5
रथैर्ग-जेन्द्रः प-रितः समीकृताः ॥ ( कुमारसं० १४।४४ )
वंशस्थम्
जगणः तगणः नगणः रगणः
An
1. 5. - S.S. 1-1.5.1-5.1.5
द्विषोऽपि योद्धुं प्र- वरोड - तायुधाः ।