SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १२६ द्वितीयो मेदः - यथा वंशस्थम् जगणः तगणः नगणः रगणः Ala Na pla 5.1.5-1.1.11.5.5-1.51 पुरोग-तं दैत्य- चमूम-हार्णवं वंशस्थम् जगणः तगणः जगणः रगणः 1.5.15.5.11. S. 1S · 1.5 स्मरारि - सुनोर्न - नैक - कोणके तृतीयो मेदः - यथा- तगणः काव्यमाला । तगणः इन्द्रवंशा जगणः तगणः जगणः रगणः चतुर्थो मेदः - यथा जगणः S.S. 15.5. 1-1.5.15.15 निम्नाः प्र - देशाः स्थ-लतामुपागमन् वंशस्थम् रगणः S.1.5-1.5.1-1.SS-1.5.1 तुर-माणां त्र-जतां खुरैः क्षता वंशस्थम् जगणः तगणः जगणः रगणः Aa pala 15. 15.5.1 -1.5.15.1.5 परस्परं वज्र-धरस्य सैनिका इन्द्रवंशा तगणः तगणः जगणः रगणः 5.5.15.5.11.5. - S. 1.5 दृष्ट्वाभि-तक्षुक्षु - भिरे म-हा-सुराः वंशस्थम् जगणः तगणः नगणः रगणः 1.S. PS.5.11.5.15.1-5 ममुर्भ- टास्तस्य- रणेऽव-हेलया ॥ ( कुमारसं ० १५।४९ ) इन्द्रवंशा तगणः तगणः जगणः रगणः mada S.S.1-5.51-5.5.15.1.5 निम्नत्व- मुचैर-पि सर्व-तश्च ते । वंशस्थम् जगणः तगणः जगणः रगणः AAAA 15. 15.5.11.5.1--5.1.5 रथैर्ग-जेन्द्रः प-रितः समीकृताः ॥ ( कुमारसं० १४।४४ ) वंशस्थम् जगणः तगणः नगणः रगणः An 1. 5. - S.S. 1-1.5.1-5.1.5 द्विषोऽपि योद्धुं प्र- वरोड - तायुधाः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy