SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २० वित्र एवैता देवता भवन्ति पृथिवीस्थानोऽयममिः, अन्तरिक्षस्थानोऽयमिन्द्रः, घुस्यानोऽयमादित्सव । अमीन्द्रादित्या अग्निवायुसूर्या इत्यनान्तरम् । नव नव चैतासां प्रत्येक विभकयः-लोकः, सवनम् , ऋतुः, छन्दः, स्तोमः, साम, समनुगता देवाः, संस्खविका देवाः, कर्म चेति भेदात् । तत्र तावदनिमकीनि १ अयं लोकः, २ प्रातःसवनम् , ३ वसन्तऋतुः, ४ गायत्री छन्दः, ५ त्रिवृत् खोमः, ६ रचन्तरं साम, ७ प्रथमे स्थाने समानाता देवगणाः, प्रथमस्थानीयाः त्रियश्च, ८ इन्द्रः, सोमः, वरुणः, पर्जन्यः, ऋतव इत्येते संस्तविका देवाः, हविरप्यामावैष्णवमामापोष्णं च ॥ ९ अथ यच्च किंचिद्दाष्टिंविषयिकं तत्सर्वममेः कर्म हविषां वहनं च देवतानामावाहनं च ॥ अवेन्द्रमकीनि १ अन्तरिक्षलोकः, २ माध्यंदिनसवनम् , ३ ग्रीष्मऋतुः, ४ त्रिष्टुप् छन्दः, ५ पञ्चदशः स्तोमः, ६ वृहत् साम, ७ मध्यमे स्थाने समानाता देवगणाः, मध्यमस्थानीयाः त्रियश्च, ८ अग्निः, सोमः, वरुणः, पूषा, बृहस्पतिः, ब्रह्मणस्पतिः, पर्वतः, कुत्सः, विष्णुः, वायुः इलेते संस्खविका देवाः । मित्रो वरुणेन संस्तूयते, पूष्णा रुद्रेण च सोमः, अमिना च पूषा, वावेन च पर्जन्यः संस्तूयते ॥ ९ अथ या च का च बलकृतिः सर्व तदिन्द्रस्य कर्म, रसानुप्रदानं च वृत्रवधश्च ॥ अथादित्यमचीनि- . १ असौ लोकः, २ तृतीयसवनम् , ३ वर्षाऋतुः, ४ जगती च्छन्दः, ५ सप्तदश खोमः, ६ वैरूपं साम, ७ उत्तमे स्थाने समानाता देवगणाः, उत्तमस्थानीयाः स्त्रियश्च ८ चन्द्रमसा वायुना संवत्सरेणेति संस्तवः ॥ ९ अथ यच्च किंचित् प्रवह्नितं तत्सर्वमादिसस्य कर्म, रसादानं रश्मिभिश्च रसाधारणम् ॥ भकिशेषः एतेष्वेव स्थानव्यूहेषु ऋतुच्छन्दः खोमपृष्ठस्य भक्तिशेषमनुकल्पयीत। शरदऋतुः, मनुष्टुप्छन्दः, एकविंशः खोमः, वैराजं साम इति पृथिव्यायतनानि । हेमन्तऋतुः, पङ्कुिश्छन्दः, त्रिभवः स्वोमः, शाक्वरं साम इत्यन्तरिक्षायतनानि । शिशिरऋतुः, अतिच्छन्दाश्छन्दः, त्रयविंशः खोमः, रैवतं साम इति द्युभक्तीनि ॥ इतीत्यंभूतया देवतासाहचर्यभक्त्या यावतामेव दाष्टिंविषयिकाणामर्थानां देवागमनप्रतिगमनानां च कर्मणं गायत्रीच्छन्दोवदमिभक्तित्वेनाभ्युपपत्ता सिद्धमेवागत्यप्रतिबच्छदांनां गायत्रीत्वेन गायत्रीत्वम् , ब्रह्मणो वाचो गायत्रत्वेन गायत्रीत्ववत् । अर्थ देवतानां मक्या दशाहप्रतिपत्तिमैतरेयसमानातां व्याख्यास्यामः बबित प्रथममहर्वहति । विकृत्वोमः, स्थन्तरं साम, गायत्रीच्छन्दः । एति च प्रेति च
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy