________________
३४
काव्यमाला। छन्दोग्रहणे प्रकृते पुनश्छन्दोग्रहणं छन्दोमात्रप्रतिपत्त्यर्थम् । तेन सर्वेषु छन्दःसु पश्चा. क्षरैकपादलक्षिता शमती भवति । इतरथा.ह्यनन्तरं सप्रत्ययः स्यात् ॥
षट् ककुर्वती । ३॥ ५६ ॥ एकस्मिन् षडक्षरे पादे, अन्येषु यथालक्षणमुपातेषु च्छन्दोमात्र, ककुद्मती नाम । १.-२ उष्णिहो यथा-सुवीर्य स्वस्थ्य (1) सुगव्यमिन्द्र ददि नः (२)।
होतेव पूर्वचित्तये प्रावरे ॥' (ऋ० सं० १६१८) ३ अनुष्टुभो यथा-पितुं नु स्वोष (१) महो धर्माणं तविषीम् (२)। यस वितो व्योजसा (३) वृत्रं विपर्व मुर्दयत् (४)॥' (ऋग्वेदे-अ०२अ०५व०६८०१) ४ बृहत्या यथा-'वास्तोष्पते ध्रुवा स्थूणां () संत्रं सोम्यानाम् (१)। . दृप्सो भेत्ता पुरां शश्वतीना (३) मिन्द्रो मुनीना सखा (७)॥'
(ऋ० सं० ६।१।२४४) ५ पलया यथा-'अमे तव त्यदुक्थ्ये (6) देवेष्वस्त्याप्यम् (२)।
स नः सत्तो मनुष्वदा (३) देवान्यक्षि विदुष्टरो (४)
वित्तं में अस्य रोदसी (५) । (ऋ० सं० १॥४॥२२॥३) (त्रिष्टुमो यथा-'विधुं ढाणं समने बहूनाम् (१)। युवानर सन्तै पलितो
जंगार (२)। देवस्य पश्य काव्य महित्वाचाममार (8)।
ससः समान (१)॥' (ते. आ०.४.२०१३) ७ जगत्या-मृग्यम्।
२. अत्र ‘दकारो ‘यरोऽनुनासिकेऽनुनासिको वा' (पाणि० सू० ८।४।४५) इति छन्दसि पाक्षिकः । भाषायां तु यवादिगणे निपातनात् । ककुब्मती, ककुम्मती, इति क. मु.पुस्तके । तत्र१ गायत्र्या यथा—नि येन मुष्टिहत्यया (6) नि वृत्रा रुणामहै ()।
. स्वोतासो न्यर्वता (३)॥' (ऋ० सं० १११।१५।२) २ उष्णिहो यथा-'स्तुहीन्द्र व्यश्वव (७) दमि वाजिन यमम् (२)।
अर्यों गयं मंहमानं वि दाशुषे () ॥' (ऋ०सं०६।२।१९।२) ३ अनुष्टुभो यथा-'स पर्यो महानो (१) वेनः क्रतुभिरानजे (२)। यस्य द्वारा मनुष्पिता (३) देवेषु धियं आनजे (४)॥' (ऋग्वेदे-अ०६ अ०४ व० ४२ मं०३)
४ बृहत्या यथा-'एन्द्र याहि मत्स्व (१) चित्रेण देवराधसा (२)। सरो न प्रास्यु सपीतिमि (३) रा सोमेभिरुरु स्फिरम् (४)॥'(ऋ०सं०अ०५अ०७व०१४६०३)
५ पतया यथा—'असद सुवीर्य (१) मुत त्याचव्यम् (२)। देवानां य इ. न्मनो (३) यजमान इयक्षत्य (2) भीदयज्वनो भुवत् ॥' (ऋ० सं० अ० ६ अ. २ व० ४० म०८)
६ त्रिष्टुभो यथा-'विश्वेदेवा अनमस्यन्मियाना (१) स्त्वाम तमसि तस्थिवां सम् (२)। वैश्वानरोऽवतूतये नोऽमयों (३) ऽवतुतये नः (8)॥'
(ऋ० सं० अ० ४ अ० ५ १० ११ मं० ७)