SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। IN | गायत्री उष्णिग्| अनुहुन् | बृहती| पहिः | त्रिवा जगदी। JD%D२४ २८ ३२ %D३६|3४. Jan | |२| १५/ १४ । १३ । १२ । ११ । १०| | प्राजापत्या ||८ | १२ | १६ | २० | २४ । २८ । ३२ यानुषी १/६ ७ ८ ९ १० ११ १२ । २ १२ | १४ | १६ | १८ | २० | २२ । माती ३/१०/२१ । २४. | २७ । ३० । ३३ । ३६. J==RG | BY८ -५४ | =६.1 = =७२ इति महणायुधकृतार्या छन्दोवृत्तौ द्वितीयोऽध्यायः । नोजसमापूर्तिः ॥ आर्ची-मेहमु प्रियाणा स्तुमा सावातिविद । धि वाली बर्बर' (इ.सं. ६।१४।५) इयमेकाक्षराधिक्याद् भुरिक ॥ प्रालीपला पालापाः । अत्रय तुनुवः पाहि । विशस्त्वा धर्मणा । बम कामाम सुषिवायुसे।' (य ते. आ. ४१११५) इति ॥ एवमुष्णिगारीनामप्युदाहरणानितत्र तत्र पस्यानि । आषीणां तु तत्तत्प्रकरणे दर्शितान्येवेति दिक् । - अत्रेदमवधेयम्-ऋषिभिस्तत्तच्छन्दोभिरुक्ता ये वैदिकमन्त्राः पिजलाचार्यकृतगायत्र्यादिलक्षणैर्व्यभिचरिता भवन्ति, ते वक्ष्यमाणनिवृत्-भुरिग-विराट-खराड्-रूपैः समाधेयाः। यथा-खरित्यस्यैकाक्षरत्वेऽपि दैवीविराऽपेण नानुष्टुप्छन्दस्त्वविरुद्धम् । एवं च वेदेषु ये मन्त्राः सन्ति, तेषां कात्यायनादिभिः सर्वानुक्रमणिकाकारैर्मन्वादिमिश्च यानि च्छन्दांसि बिहितानि तेषामेव 'स्थितेर्गतिश्चिन्तनीया' इति न्यायायथाशास्त्रत्वप्रतिपादनार्थमेव भगवता पिालाचार्येणेदं छन्दःशास्त्रं प्रणीतम्, न तु तेषां बाधकम् । तथा धेकाक्षरादिक्रमेण गायत्र्यादिच्छन्दसां शास्त्रविहितत्वं प्रदर्श्यतेअक्षरा गायत्री देवी भुरिक् खराद् विराट निवृत् Recora प्राजापत्या विराद. भुरिक्, निवृत् प्राजापत्या • याजुषी खराद् " अस्तिमा खराद जा साली बिराद
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy