________________
काव्यमाला।
IN | गायत्री उष्णिग्| अनुहुन् | बृहती| पहिः | त्रिवा जगदी।
JD%D२४ २८ ३२ %D३६|3४. Jan |
|२| १५/ १४ । १३ । १२ । ११ । १०| | प्राजापत्या ||८ | १२ | १६ | २० | २४ । २८ । ३२ यानुषी १/६ ७ ८ ९ १० ११ १२ ।
२ १२ | १४ | १६ | १८ | २० | २२ । माती ३/१०/२१ । २४. | २७ । ३० । ३३ । ३६.
J==RG | BY८ -५४ | =६.1 = =७२
इति महणायुधकृतार्या छन्दोवृत्तौ द्वितीयोऽध्यायः । नोजसमापूर्तिः ॥ आर्ची-मेहमु प्रियाणा स्तुमा सावातिविद । धि वाली बर्बर' (इ.सं. ६।१४।५) इयमेकाक्षराधिक्याद् भुरिक ॥ प्रालीपला पालापाः । अत्रय तुनुवः पाहि । विशस्त्वा धर्मणा । बम कामाम सुषिवायुसे।' (य ते. आ. ४१११५) इति ॥ एवमुष्णिगारीनामप्युदाहरणानितत्र तत्र पस्यानि । आषीणां तु तत्तत्प्रकरणे दर्शितान्येवेति दिक् । - अत्रेदमवधेयम्-ऋषिभिस्तत्तच्छन्दोभिरुक्ता ये वैदिकमन्त्राः पिजलाचार्यकृतगायत्र्यादिलक्षणैर्व्यभिचरिता भवन्ति, ते वक्ष्यमाणनिवृत्-भुरिग-विराट-खराड्-रूपैः समाधेयाः। यथा-खरित्यस्यैकाक्षरत्वेऽपि दैवीविराऽपेण नानुष्टुप्छन्दस्त्वविरुद्धम् । एवं च वेदेषु ये मन्त्राः सन्ति, तेषां कात्यायनादिभिः सर्वानुक्रमणिकाकारैर्मन्वादिमिश्च यानि च्छन्दांसि बिहितानि तेषामेव 'स्थितेर्गतिश्चिन्तनीया' इति न्यायायथाशास्त्रत्वप्रतिपादनार्थमेव भगवता पिालाचार्येणेदं छन्दःशास्त्रं प्रणीतम्, न तु तेषां बाधकम् । तथा धेकाक्षरादिक्रमेण गायत्र्यादिच्छन्दसां शास्त्रविहितत्वं प्रदर्श्यतेअक्षरा गायत्री देवी
भुरिक् खराद्
विराट निवृत्
Recora
प्राजापत्या विराद.
भुरिक्, निवृत् प्राजापत्या • याजुषी खराद्
" अस्तिमा खराद
जा साली बिराद