SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्यायः] विसस्तिस्रः सनाय एकैका ब्राध्यः । २॥१५॥ याजुषीं पङ्किमारभ्य तिस्रो याजुषी साम्री आर्ची चेति गायत्र्यो मिलिता एका षदात्ररादक्षरा ब्राह्मी गायत्री भवति । सनाय इत्येकसंज्ञा इत्यर्थः । तिसस्तित्र इति वीप्सया परेषामणिगाठीनामिह ग्रहणम् । तथैकैकेति वीप्सया ता एव ब्राहयो भवन्तीति विधीयते। माझ्य इति गायत्र्यादीनां जगतीपर्यन्तानां विशेषणमेव । याजुषी सानी आर्ची चोष्णिबिलिता एकीकृता द्वाचत्वारिंशदक्षरा ब्राहयुष्णिग्भवति । एवं तिस्रोऽनुष्टुभः संगताः सत्योऽयचत्वारिंशदक्षरैका ब्रायनुष्टुब् भवति । ता एव तिखो बृहत्यः संगताः सत्यचतुःपञ्चाशदक्षरा एका ब्राह्मी बृहती भवति । ता एव तिसः पतयः संगताः षध्यक्षरा एका ब्राह्मी पर्भिवति । ता एव तिस्रनिष्ठभः संगताः षषष्ठ्यक्षरा एका ब्राह्मी त्रिष्टुप भवति । ता एव तिस्रो जगायः संगता द्वासप्तत्यक्षरा एका ब्राह्मी जगती भवति । अत्राष्टम्यां पढौ प्रथमे कोष्ठे ब्राह्मीशब्दं व्यवस्थाप्य द्वितीयादो क्रमेण गायत्र्यादीनां षत्रिंशदा( ३६) यवान न्यसेत् ॥ प्राग्यजुषामार्ण्य इति । २।१६ ॥ तिस्रखिन इत्यनुवर्तते । यजुषां पङ्केः प्राक् प्राजापत्या आसुरी दैवीति यास्तिस्रो गायत्र्यः, ताः संगताः सत्यश्चतुर्विशत्यक्षरा एका आर्षी गायत्री भवति । ता एव तिरु उष्णिहःसंगता अध्याविंशत्यक्षरा एका आषी उष्णिक संपद्यते। ता एव तिस्रोऽनुष्टुभः संगता द्वात्रिंशदक्षरा एका आषीं अनुष्टुन् भवति । ता एव तिस्रो बृहत्यः संगताः षट्त्रिंशदक्षरा एका भावी वृहती भवति । ता एव तिस्रः पङ्ग्यः संगताश्चत्वारिंशदक्षरा एका भावी पद्धिर्भवति । ता एव तिस्रनिमः संगताश्चतुश्चत्वारिंशदक्षरा एका आर्षी त्रिन भवति । ता एव तिस्रो जगत्यः संगताः अष्टाचत्वारिंशदक्षरा एका आषी जमती भवति । अत्र प्रथमायां पङ्को प्रथमे कोठे आ(शब्दं व्यवस्थाप्य द्वितीयादिषु कमेण चतुर्विशत्याद्यद्वान्विन्यसेत् । प्रथमपक्लेर्द्वितीयादिकोष्टेष्वकानामुपरि गायत्र्यादीनि नामानि विन्यसेत् । अयं स्पष्टतरः प्रदर्शनोपायैः।। १. गायत्र्यादिसप्तच्छन्दसामााद्यष्टसंज्ञाभिः षट्पञ्चाशद्भेदाः । तेषामुदाहरणानि वृत्तिकृता न दर्शितानि । अतः स्थालीपुलाकन्यायेन कानिचित्प्रदर्श्यन्ते-तत्र आर्षी गायत्री-'अमिमीळे पुरोहित यज्ञस्य देवमृत्विजम् । होतारं रखधातमम् ॥' (. सं. १११११११.).॥ देवी-ॐ ॥ आसुरी-भगो न चित्रो अमिर्महोनां दधाति रत्नम् ।" (सा. सं. पू. ५।२।१०) केचित्तु-'आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ।' (ते. आ. १०।२७) इत्युदाहरन्ति । तत् 'गायत्री शिरसः...'यजुश्छन्दः' (१८) इत्याश्वलायनपरिशिष्टविरोधादुपेक्ष्यमित्यन्ये । वस्तुतस्तु यजुष्ट्वासुरीत्वयोः सामान्यविशेषभावेनोपपत्तेखत्र न कश्चिद्विरोधः ॥ प्राजापत्या-'इन्दो विश्वस्य राजति' ( सा. सं. पू. ५।२।१०)यात्रुषी-वर्षवृद्धमति' (य. ते. सं. १२). साम्री-इमं वृषणं कृणुतकमिन्माम् (सा. सं. पू. ६१३.९०६ त एकति पहे.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy