________________
८
काव्यमाला ।
सानां द्विः । २ । ७ ॥
1
षाडेत्यनुवर्तते । द्विरिति क्रियाभ्यावृत्तिदर्शनात्करोतिर ध्याहियते; द्वादशाक्षरेत्य न्यावृत्त्या क्रियते । तेन द्विः कृता द्विगुणिता षट्संख्या साम्नां गायत्री भवति । यत्र क्वचिद्वेदे द्वादशाक्षरं छन्दः तत्साम्नां गायत्रीति संज्ञायते । अत्र षष्ठ्यां पङ्क्तौ प्रथमे कोठे सामशब्दं लिखित्वा द्वितीये द्वादश(१२) संख्याङ्कं लिखेत् ॥'
ऋचां त्रिः । २ । ८ ॥
2
पाडेत्यनुवर्तते । अत्रापि पूर्ववत् क्रियाभिव्यावृत्तिः तेन त्रिगुणा षट्संख्या ऋचां गायत्री भवति । यत्र कचिद्वेदेऽष्टादशाक्षरं छन्दः सा ऋचां गायत्री ज्ञेया । अत्र सम्मपङ्क्तौ प्रथमे कोष्ठे ऋक्शब्दं व्यवस्थाप्य द्वितीयेऽष्टादश (१८) संख्याङ्कं लिखेत् ॥
ataौ मानां वर्धेत । २ ॥९॥
गायत्रीत्यनुवर्तते । सानां पङ्की गायत्री द्वौ द्वौ संख्याङ्कौ गृहीत्वा वर्धितः पूर्वान् पूर्वद्वर्धेत यावदष्टमं कोष्ठं प्राप्नोति । तत्र सानां पङ्कौ तृतीयादिषु कोष्ठेषु क्रमेण वर्धितान्यक्षराण्यङ्केन विन्यसेत् ॥
त्रीन्चाम् । २ । १० ।
गायत्रीत्यनुवर्तते । ऋचां गायत्री त्रींस्त्रींस्त्रिसंख्याङ्कान् गृहीत्वा पूर्ववद्वर्धेत । अन्नाप्यृचां पङ्की तृतीयादिषु कोष्टेषु त्रि(३) तंख्याङ्कक्रमेण वृद्धमङ्कं स्थापयेत् ॥
चतुरचतुरः प्राजापत्यायाः । २ । ११ ।।
त्राजापत्यापङ्कौ गायत्री चतुरश्चतुरः संख्याङ्कान् गृहीत्वा वर्धेन । अत्रापि नृतीयादिषु कोष्टेषु विन्यासः पूर्ववदेव ॥
एकैकं शेषे । २ । १२ ॥
अनुक्तः शेषः । यत्र गायत्र्यां संख्याबुद्धिर्नोक्ता संकैकं संख्याङ्कं गृहीत्वा वर्धेत । देवी याजुषी च शेषशब्देनोच्यते । आमुर्यां विशेषाभिधानात् । तेन दैवी तृतीयादिषु कोष्ठेषु क्रमेणैकैकमक्षरं गृहीत्वा वर्धेत । तथैव याजुषी ॥
1
जह्मादासुरी । २ । १३ ॥
एकैकमित्यनुवर्तते । आसुरी गायत्री एकैकमक्षरं त्यजेत् । उत्तरेषु कटेषु वृद्धौ प्रामायां हासो विधीयते । तेऽङ्काः क्रमेण स्थाप्याः ॥
।
तान्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यः । २ । १४ ।।
नानीति छन्दांसि गायत्र्याः पुरस्तात् उष्णम्- अनुष्टुब - बृहती - पङ्क्ति-त्रिष्टुब - जगत्मायानि क्रमेण भवन्ति ॥
९. 'सानां स्याद्वादशाक्षरा ।' (अ० पु० ३१९/२ ) २ 'नानष्टादशार्णा स्यात् -' (अ० पु० ३१९/२ )