________________
३ अध्यायः]
छन्दःशास्त्रम् ।
तृतीयोऽध्यायः। पादः।३।१॥
अधिकारोऽयमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यासस्तत् “पादः' इत्यधिकृतं वेदितव्यम् । वक्ष्यति च-'गायत्र्या वसवः' (पि० सू० ३।३) इति ॥
इयादिपूरणः । ३।२॥ ‘पादः' इत्यनुवर्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिकरणेन उवादयोऽपि गृह्यन्ते। तत्रायमर्थः-पत्र गायत्र्यादिच्छन्दसि पादस्याक्षरसंख्या न पूर्यते,
(१२)
(१३)
,
(१४)
आसुरी
(१५) . (१६)
भुरिक् , आसुरी विराट खराट् , , निवृत्
. भुरिक्, आची विराट खराट् , निवृत्
आसुरी आर्ची
(१८)
(२०) (२१) (२२)
पादनिवृत्
भुरिक् खराट्
. विराट निवृत्
आषर्षी
(२३)
(२४)
(२५)
भुरिक्
(२६)
, __ब्राह्मी
खराट विराट
(३४)
निवृत.
(३६)
भुरिक
खसद उष्णिगादिच्छन्दसामगनया रीत्याक्षागंल्योहनीया । एवमंना भोजमन्त्रे-पि छन्दःसमाधानमूह्यम् ।
१. 'उवादयः' इलादिशान यासंयोगवदोगुग सिन्हा को सन्त। । च शौनकः-'व्यूहेदेकाक्षरीगा वान पादने मम्पदे । प्रवान् व्यत्रयामशैः खरैः॥' (ऋ.. १७१६६:३७) इति । सर्वानुक्रमणिकाका पि (१॥३)करणार्य तु प्रसंयोगेकाक्षरीभावान व्यूहेत्' । अत्रैतद्भाष्यकारश्च योगो में