SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] छन्दःशास्त्रम् । तृतीयोऽध्यायः। पादः।३।१॥ अधिकारोऽयमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यासस्तत् “पादः' इत्यधिकृतं वेदितव्यम् । वक्ष्यति च-'गायत्र्या वसवः' (पि० सू० ३।३) इति ॥ इयादिपूरणः । ३।२॥ ‘पादः' इत्यनुवर्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिकरणेन उवादयोऽपि गृह्यन्ते। तत्रायमर्थः-पत्र गायत्र्यादिच्छन्दसि पादस्याक्षरसंख्या न पूर्यते, (१२) (१३) , (१४) आसुरी (१५) . (१६) भुरिक् , आसुरी विराट खराट् , , निवृत् . भुरिक्, आची विराट खराट् , निवृत् आसुरी आर्ची (१८) (२०) (२१) (२२) पादनिवृत् भुरिक् खराट् . विराट निवृत् आषर्षी (२३) (२४) (२५) भुरिक् (२६) , __ब्राह्मी खराट विराट (३४) निवृत. (३६) भुरिक खसद उष्णिगादिच्छन्दसामगनया रीत्याक्षागंल्योहनीया । एवमंना भोजमन्त्रे-पि छन्दःसमाधानमूह्यम् । १. 'उवादयः' इलादिशान यासंयोगवदोगुग सिन्हा को सन्त। । च शौनकः-'व्यूहेदेकाक्षरीगा वान पादने मम्पदे । प्रवान् व्यत्रयामशैः खरैः॥' (ऋ.. १७१६६:३७) इति । सर्वानुक्रमणिकाका पि (१॥३)करणार्य तु प्रसंयोगेकाक्षरीभावान व्यूहेत्' । अत्रैतद्भाष्यकारश्च योगो में
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy