________________
१२
तत्रेवादिभिः पूरवितव्या । 'दिर्व गच्छ सुर्वः पत' (यजु. १२।४ ) इत्यादयः ॥
काव्यमाला ।
तथा —— 'तत्स॑वि॒तुर्वरेणय॒म् (ऋ. सं. ३।४।१०१५ ),
गायत्र्या वसवः । ३ । ३ ॥
'पादः' इत्यनुवर्तते । परिभाषेयम् । गायत्र्याः पादो वसवोऽष्टाक्षराणि भवन्ति । यत्र गायत्र्याः पादोऽभिधास्यते तत्राप्राक्षगे ग्राह्यः ॥
जगत्या आदित्याः । ३ ॥ ४ ॥
'पादः' इत्यनुवर्तते । जगत्याः पादो द्वादशाक्षरो भवति । यत्र कचिजागतः दस्तत्र द्वादशाक्षरो गृह्यते ॥
विराजो दिशः । ३ । ५ ॥
पाद इत्यनुवर्तते । यत्र क्वचिद्वैराजः पाद इत्युच्यते, तत्र दशाक्षरः प्रत्येतव्यः ॥ त्रिष्टुमो रुद्राः । ३ । ६ ॥
त्रैष्टुमः पादः' इत्युक्ते सर्वत्रैकादशाक्षरो गृह्यते । अस्मिन्नेवाध्याये परिभाषा ता
आराशः ॥
एकद्वित्रिचतुष्पादुक्तपादम् । ३ । ७ ॥
1
एमिचतुर्भिर्लक्षणैरुकः पादो यस्य तत् 'उक्तपादं' छन्दः । यस्य च्छन्दसो यादृशः पादः परिभाषितस्तच्छन्दस्तेनैव पादेन वचिदेकपात् क्वचिद्विपात् क्वचित्रिपात् क्वचि चतुष्पाद् भवति । गायत्री च त्रिपदैवै । चतुर्भिरष्टाक्षरैः पादैरनुष्ठुबेव स्यात् ॥
रमकारसंयोगः, यण्संयोग इत्यन्ये, कुत एतत् ? यण हि क्षिप्रं भवति इति क्षेत्रः । दध्यत्रैत्यादावेकमात्रामर्धमात्रां करोतीति । 'एकः पूर्वपरयोः' ( पा० सू० ६।१।८४ ) ' इत्यधिकारसंपक्षः संघिरेकाक्षरीभावः । तत्र द्वे अक्षरे एकाक्षरीक्रियेते इति । तत्र यण्व्यूहो यथा— दि॒वस्पृ॑थि॒व्याः पयो॑ज॒ उद्धृतं' (ऋ. सं. ४।७।३५।२) 'नि नो होता वरेण्यः' ( . . सं. ११२/२०१२ ) इत्यादौ यकारं व्यूहेत् । 'इंग्रः स॒र्पिरा॑ सुतिः' (ऋ. सं. २० ५|२८|६ इत्यादौ वकारम् | 'ए॒वा स्वामि॑िन्द वज्रश्वत्र॒' (ऋ. सं. ३।६।१1१ ) इत्यादी रेफम् । तथा — 'उपे॑न्द्र॒ तव॑ वी॒र्ये' (ऋ. सं. ४६।२५।८ ) इत्यादी गुणम् । 'प्र ब्रह्मतु सद॑ना॒ह॒तस्य' (ऋ. सं. ५।४।१।१ ) इत्यादौ वृद्धिम् । 'इन्द्र॒ वार्जेषु नोऽव' (ऋ. सं. १।१।१३।४ ) इत्यादौ पूर्वरूपम् । अ॒द्याद्याश्वश्व' (ऋ. स. ६।४१३९/२ ) इत्यादी सतशीर्षम् इति । अत्र 'उपेन्द्र' इत्यादीन्येकाक्षरी भावस्योदाहरणानि ।
छन्दोमात्रविषयकमिदम्. लौकिके तु 'पादचतुर्भागः' (पि० सू० ४।१० ) इति
'बस्मते। 'छन्द एकादिपादकम् ।' ( ३३०२ ) इत्याग्नेये । 'पश्च पङ्क्तेः पट खखविच्कन्दसाम्' इति सातसत्रे । ( १७ )