________________
काव्यमाल..
.. सन
। वगण . रा . . .
••s-... -.:. -5...s-s श-शि-नि-म-ल-ब-इ-मा विशा -ल-ने-त्रा। (2 (6) (9) ((() ()() (6) (10X10XX12)
.
s.s. 1-•s. - :. पी-नो-है--नि-त-मन-शा-लि-नी (6)(३)(१) ()() () () ()(७)
नगणः नगणः . नगणः
वगणः .
यगणः
।
. . . ।-..!-.. - ..-.s.s . ... सु-स-य-ति. ह-द-य-म-ति-श-यं त--णा-नाम् ॥
(1)(२)(३) () (4XO (0)(6) (10X198१२X11)(१४४१५) उपस्थितप्रचुपितादीनामस्मिन्प्रवेशयितुं न शक्यन्ते संज्ञाः, इति नोक्ताः ॥
अर्दु । ५ ॥३१॥ पूर्वमुच्चावचानि छन्दांस्युक्तानि । इदानीं नियमेनोच्यन्ते । 'अ' इत्यधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामः, अर्द्ध एव तद्वेदितव्यम् ॥
उपचित्रकं सौ स्लो ग, मौ भगौ ग् । ५ । ३२ ॥ वस्य प्रथमे पादे सकारास्नयः(us.us.us), लकार(1) गकारौ(5) च क्रमेण, द्वितीये भकारानयो(su.su.su) गकारी(s) च भवतः, तत् 'उपचित्रक' नाम वृत्तम् । अर्द्धशब्दस्य समप्रविभागवचनत्वाद्वितीयमप्यर्द्ध तादृशमेवः। तत्रोदाहरणम्. . . सवा मग सगणः 8. गु०
...s-।।.s-I. I. 5--5 उ-प-चि-त्र-क-म-त्र वि-रा-ज-ते (१(२)(१) (७)()() () ()(९) (10)11)
मगण मगणाः भगणः । गु० गु. sol.1-s.i. if s.11-s चू-त-व- कु-मु-मै-वि-क-स-द्विः।
(१) (२) (३) (0()() ()()()(10)(01) : १. विषमे यदि सौ सलगा दले भौ युजि भागुरुकावुपचित्रम्' इति प्रा० पि. ': १३११।