SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ (१) कस्तावच्छन्दसामविज्ञातोऽर्थः शास्त्रेण विज्ञाप्यः?। खरूपं वा ? नामधयं वा? प्रयोगनियमो ना! छन्दोविज्ञानमात्रेणाभ्युदययोगो वा? । नाद्यः ऋड्मत्रादिपाठाद वदिकान, काव्यादिपाठाद् लौकिकानां यावत्प्रयुक्तच्छन्दसां खरूपस्य प्रतिपत्तिसीलभ्यान् । प्रयुक्तातिरिक्तच्छन्दसां तु वैदिकानामनभिधानमेव । लौकिकानां पुनः साकल्येन विज्ञानस्याप्यसंभवः, अनन्तत्वात् "शेषः प्रचितः।" (३५।८।१) “अत्रानुक्तं गाथा" इति सूत्राभ्यां पिकलेन विशेषतः सर्वच्छन्दःखरूपनिर्वचनाशक्यत्वप्रतिबोधनात्, "कश्छन्दसा योगमावैद धीरः को धिष्ण्यां प्रति वाचे पपाद । कविमिष्टमं शूरमाहुर्हरी इन्द्रस्य निचिकाय कःवित् ॥" (ऋ.सं.८।६।१४) इति मत्रपता भगवता वेदपुरुषेणापि सर्वात्मना छन्दोयोगविज्ञानस्याशक्यत्वप्रतिपौषनात् ॥ १॥ न द्वितीयः-नामविशेषेण छन्दःखरूपे विशेषानाधानादिच्छानुरोदिवसा नाहशतुच्छफलार्थमेतावतो महतः शास्त्रोधस्यारम्भानावश्यकत्वात् ॥ २॥ न र मामी साधन प्रयोशव्या, न शार्दूलविक्रीडितं मन्दाक्रान्ता वेसे विध्यभावात् , तत्तच्छन्दःप्रयुतावद्यापि लोके कामचाराच्च ॥ ३ ॥ न तुरीयःछन्दोविज्ञानमात्रेणादृयाभ्युदयकल्पनाया निर्वाजत्वात् । तस्मान्नाविज्ञातार्थज्ञापनार्य छन्दोविज्ञानशास्त्रमारम्भणीय मवति। -: ..... (8) अयं न हेयार्थनिरसनायापीदं शास्त्रमुपयुज्यते । गौः शब्दः प्रयोक्तव्यः साधुत्वात् न गावी गोणी गोता सोपोतलिकेत्येवमादयः, असाधुत्वादिति हि यथा व्याक. रणशास्त्रेण साधुशब्दान्वाध्यादेनाप्साघुशब्दानां हेयत्वं विधीयते; न तथानेन छन्दःशारेण छन्दसां साधुत्वासाधुत्वाभ्यामुपादेयहेयव्यवस्था क्रियते, प्रस्तारसिद्धखरूपातिरिक्तस्य हेयस्याप्रसिद्धः । र ण ठंड दे न यत्र च्छन्दःसिद्धिस्तत्र प्रमादतोऽप्येकडकाराधिक्ये टपठंड डढेनापि छन्दोऽन्तरसिद्धिः संभवत्येव, न द तत्र शास्त्रविरोध पश्यामः । तस्माच्छन्दःसिद्धौ हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं उन्दःशास्त्रम् ॥ (३) अथ न छन्दःशास्त्रमध्येतुस्वदध्ययनेन कश्चन सामर्थ्यसमुद्रको दृष्टः। हेयनिरसनपुरःसरमुपादेयमुपाददानो हि व्यवहारकुशलः साधीयसाभ्युदयेन युज्येत, वियुज्येत चानिष्टकरेणेति तत्रास्य सामर्थ्यमुद्भूतमिव विज्ञातं स्यात् । न चेह तथा छन्दःशास्ने हेयोपादेयव्यवस्थां पश्यामः, ततो नैतदध्ययनेन कथंचित्कुत्रचिदर्थे सानतिरेकमनुमावयामः ॥ (४) अय नेतरवेदोपकारकत्वमप्यस्य शास्त्रस्य संभवति । यथा हि-नाव्यवेदोपकारको नृत्यवेदः, नृत्यवेदोपकारको वाद्यवेदः, वायवेदोपवरस्य गेववेदः यथा वा वाग्वेदावेदनियावेदाः सर्ववेदोपकारका इष्यन्ते। वेहद पलामो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः स्यात् ॥ ननु चास्ति यज्ञवेदो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः साद, पाहि-मायने पूर्वलिन पक्षसि एकचत्वारिंशदधिकशतसंख्याकेषु चतुर्विशामिडापिसारामामिया .
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy