SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जेम प सहई कणवतुला विलतुलिअं अद्ध अद्धण। तेम ण सहई सवणतुला अवच्छन्दं छन्दभशेण ॥१॥ अबुह बुहाणं मज्झे कव्वं जो पढइ लक्खणविहूणम् । भूअगालगाखगाहिं सीसं खुडिअंण जाणेइ ॥ २॥ इति । यथा न सहते कनकतुला तिलतुलितमार्दैन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभान ॥१॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाप्रलमखन शीर्ष खण्डितं न जानाति ॥ २॥ इति हि तदर्थः । तदिदमपच्छन्दस्कं लक्षणविहीनं मा प्रयुक्ष्महीत्यारम्भणीयं छन्दोविज्ञानशास्त्रम् ॥ २१॥ इति छन्दोवेदसार्थकतावादः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy