________________
२४
'अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते । संस्काररहिता ये तु तेषां जन्म निरर्थकम् ॥ गर्भाधानं पुंसवनं सीमन्तो बलिकर्म च । जातकृत्यं नामकर्म विश्रुतोऽन्नाशनं परम् ॥ चौलकर्मोपनयनं तद्रतानां चतुष्टयम् । मानोद्वाही चाग्रयणमष्टकासु यथायथम् ॥ . श्रावण्यामाश्वयुज्यां च मार्गशीर्ष्या च पार्वणम् । उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यशः ॥ संस्कारा नियता येते ब्राह्मणस्य विशेषतः ॥ नैमित्तिकाः षोडशोकाः समुद्वाहावसानकाः । सवाप्रयणाद्याश्च संस्कारा वार्षिका मताः ॥ मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् । महायज्ञास्तु नित्याः स्युः संध्यावद्वामिहोत्रवत् ॥' इत्याश्वलायनोक्तः, 'अशुचिः स्त्रीविहीनश्च देवे पित्र्ये च कर्मणि । .. यदहा कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति ब्राह्मोक्तेः, . १ नित्याः संस्कारा:- पञ्च महायज्ञाः। ५ २मासिका संस्काराः- पार्वणादयः। ५ . ३ वार्षिकार संस्काराः- आप्रयणादयः। ७ . ४ नैमितिकाः संस्काराः- उद्वाहान्ताः। १६ .. ५काम्याः संस्कारा:- अनिष्टोमादयः, (गुणाधानाः)
प्रायश्चित्तानि (दोषनिरासाः). 'ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि । पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः ॥ यसैस्तु देवान् प्रीणाति खाध्यायतपसा मुनीन् । पुत्रैः श्राद्धः पितॄश्चापि आनृशंस्येन मानवान् ॥ . ऋणमुन्मुच्य देवानामृषीणां च तथैव च। पितॄणामय विप्राणामतिथीनां च पञ्चमम् ॥ देवानां च पितॄणां च ऋषीणां च तथा नरः। ऋणवान् जायते.यस्मात्तन्मोक्षे प्रयतेत्सदा ॥ देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥ श्राद्धेन प्रजया चैव पितृणामनृणो भवेत् । ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥