________________
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । : अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः ॥' इत्यादिपुराणस्मृतिवचनेभ्यः,
. . 'पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्वासां निष्कृत्यर्थ महात्ममिः। 'पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिभॊतो नृयज्ञोऽतिथिपूजनम् ।' इत्येवं मन्वादिस्मृतिवचनेभ्यश्च तथावगमात् । त एते खकर्तृका धर्मशुदिसंस्कारा उच्यन्ते । सोऽयमेतावान् व्रतसंस्कारो यज्ञादिदेवसंस्कारयोग्यतासंपत्त्यर्थः । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मणत्वादिघटितवर्णत्वघटितम्, संस्कार्यनिष्ठं तु पूर्व संस्कारसंस्कृतत्वं वा; . . ... धृतिः क्षमा दया शौचमनायासोऽनसूयितम्।
__ अस्पृहत्वमकामत्वं ब्राह्मणानाममी गुणाः ॥' इत्युकात्मगुणाष्टकवैशिष्टयं वा । तेषां पूर्वेषां संस्कारकर्मणामप्येतदुगाष्टकरूपातिशयभावकत्वात् । विज्ञायते चैतदेषामष्टानां गुणानामपि संस्कारत्वम् । अष्टचत्वारिंशत्संस्कारानाचक्षाणेन भगवता गौतमेन चत्वारिंशत्संस्कारानाख्याय परिशेने -
'अष्टावात्मगुणाच' इति स्मरणात्, _ 'संस्कारैः संस्कृतः पूर्वैरुत्तरैरपि संस्कृतः।
नित्यमष्टगुणयुको ब्राह्मणो ब्रह्म लौकिकम् ॥
ब्राह्मं पदमवाप्नोति यस्मान च्यवते पुनः। इति शङ्खादिस्मरणाच्च धृत्याद्यात्मगुणानां ब्राह्मणत्वप्रयोजकत्वेनाभिधानात् । 'अर्ध वै प्रजापतेरात्मनो धैर्यमासीदध माल्व्यम् । यदैवं तत् पुरस्तात् कुरुत। यन्माल्व्यं तत् पश्चात् पर्योहत। यदैयं सोमो वै सः। ततो ब्राह्मणमसजत। तस्माद् ब्राह्मणः सर्व एव ब्रह्माभिधीरः। यन्माल्व्यं सुरों वै सा। ततो राजन्यमसृजत । तस्माज्यायांश्च कनीयांश्चनुषा चश्वधरच सुरां पीत्वा विलालपंत भासतो. माल्व्यं हि तत् । पाप्मा वै माल्व्यम् । तस्माद् ब्राह्मणः सुरां न पिवेत् । पाकनात्मानं नेत् संसृजा इति'। : : इत्येवं मैत्रायणीयश्रुत्यादिषु तत्र तत्र ब्राह्मणत्वप्रयोजकानां धृत्यादीनामामानाब। तदित्यमेतावानयमुक्को ब्राह्मसंस्कारः स सातों द्रष्टव्यः ।
अथातः परम् 'अमे व्रतपते व्रतं चरिष्यामि, वायो तपते व्रतं चरिष्यामि, वादिल. ब्रतपते व्रतं अरिष्यामि इति; 'इदमहमन्तात् सत्यमुपैमि।' इति वा व्रतोपायनं तावत्