SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ एकाहाः । आवृत्ता अपि द्वेषा-महीनरूपाः सत्ररूपाय । विराजमारम्नेकारमयन्ता अहीना एव । एकादशरात्रद्वादशरात्रौ तु द्वेषा-अहीनरूपी सत्ररूपोंचा त्रयोदसराज मारभ्योपरितनानि सर्वाणि सत्राण्येव । तान्यपि द्विविधानि-रात्रिसत्रावि, कानसत्रात चेति । तत्र शतरात्रपर्यन्तानि रात्रिसत्राणि । संवत्सरसत्रमारभ्योपरितमानसवरूपाति। तेषां च सर्वेषां प्रकृतिभूतं गवामयनमिति ॥ ... ... ... इत्यं च निरूपितो द्विविधः संस्कारो ब्राह्मो दैववेति.। तत्र प्राचार्य सः क्रियते। दैवेन दैवी । तदुकं भगवता हारीतेन 'द्विविध एव संस्कारो भवति-ब्राह्मो देवच । गर्माधानादिसानान्तो ग्राहः । पाकयज्ञहविर्यज्ञसौम्याश्चेति देवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समानता सामुमतां गच्छति । देवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां समुन्यतां गच्छतीति। तदित्यं प्रतिपन्नेष्वात्मसंस्कारेषु कतिपयस्यैव छन्दस्त्वमिषते ? बाहोखिदविशेषण सर्वस्येति विचार्यते। किं चातः । यदि कतिपयस्सैवोचते तत् तर्हि वर्षजरतीयत्वापत्तिः। संस्कारत्वाविशेषेऽपि कस्यचिच्छन्दस्त्वमन्यस्य नेत्यत्र विनियमबमावात् । बाबी सर्वस्योच्येत तत् तर्हि शहस्थापि सच्छन्दस्त्वमापयते ॥ 'द्विजानां षोडशैव स्युः शूद्राणां द्वादशेव तु। पञ्च मिश्रकजातीनां संस्काराः कुलधर्मतः॥ . . वेदव्रतोपनयनमहानाम्रीमहाव्रतम् । विना द्वादश शुदाणं संस्कारा नाममत्रतः ॥' इति शायरोके। 'लिया जातकर्म-नामकरण-निकमा–नप्राशन-चूडा-विवाहाः षट्।शहागंतु षडेते, पञ्च महायज्ञाश्चेत्येकादशेति मदनरत्नोत: 'गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्कमोऽनप्राशनं वपनक्रिया ॥ कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः। केशान्तः सानमुराहो विवाहामिपरिग्रहः । प्रेतामिसंग्रहश्चैव संस्काराः षोडश स्मृताः। नवैताः कर्णवेधान्ता मन्त्रवर्ज क्रियाः लियाः ॥ विवाहो मत्रतस्तस्याः शहस्सामनतोदता' . इति व्यासो:"विवाहमात्रसंस्कारं शोऽपि लभतं सदा। इति प्रायो
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy