________________
१३२
काव्यमाला ।
बस्य पादे भगणास्त्रयो (Sl. ॥. s॥ ) गकारौ (s.s) च भवतस्तद् 'दोधेक' नाम
वृत्तम् । तत्रोदाहरणम्—
मंगणः भगणः भगणः, गु० गु०
5-11-5.1.15.1-1-5
दोधक-मर्थविरोधक - मु-प्र
भगणः
pla
- भगणः भगणः गु० गु० Ma
5.11-5.11-5.1.1-5-s
खार्थप - मति- हीनम - मा-त्यं
मगनः ma
S.S.SIS •
तगणः
मगणः
भगणः भगणः
A
मगणः
अत्र पादान्ते यतिः । दोग्धीति दोधकः । केनाप्युपायेन राजानं दोरिध ।
शालिनी मृतौ द्गौ ग् समुद्रऋषयः ।। ६ । १९ ॥
S-5-1.1.5-1.1.5-1.1.s
यस्य पादे मगणतगणौ, (sss. ssi ) तगणो, (ssi) गकारौ (s.s) च भवतस्ततं 'शालिनी' नाम । चतुर्षु, सप्तसु च यतिः । तत्रोदाहरणम्
स्त्री-चप-लं युधि कातर - चि-तम् ।
तगणः
•
भगणः भगणः भगणः गु० गु०. Ma
5-5-1.1.5-1.1.5-1.1.5
मुम्वति यो नृपतिः स सुखी स्यात् ॥
शस्त्रश्या–मा(४)स्निग्ध–मुग्धाय-ता - क्षी (७)
तगणः ॰ གུ
App
S-5-1.5.5-1.S
तगणः तगणः गु० गु०
$ –s1•5•5-1.5.5-5.5.5
पीनश्रो - णि (४) दक्षिणावर्त - ना - भिः (७) ।
AM
M
भगणः गु० गु०
तगणः गु० गु०
S.S.SIS
मध्ये क्षा - मा ( ४ ) पीव - रोरुस्त - नी या ( ७ )
मगणः
तगणः
तगणः
S-S-1•5.5-1.3
གུ་༠ གུ་•
Ala pala
S. S. SS • S. - S. S. SS
श्लाघ्या भर्तुः (४) शालिनी कामिनी स्यात् (७) ॥
वातोर्मी भूमौ त्गौ ग् चं ॥ ६ ॥ २० ॥
१. उदशाक्षरप्रस्वारस्योनचत्वारिंशधिकचतुः शततमो (४३९) भेदो 'दोधक' इति 'नाना' प्रसिद्धः । 'बन्धुः' इति नामान्तरं वा० भू०. २. उक्तैकादशाक्षरप्रस्तारस्योनननत्यधिकद्विशततमोऽयं (२८९ ) भेदः 'शालिनी' इति नाम्ना ख्यातः । ३. ‘गश्चतुःस्वरा' इति लि. पुस्तकेऽधिकः पाठः ।