SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १३२ काव्यमाला । बस्य पादे भगणास्त्रयो (Sl. ॥. s॥ ) गकारौ (s.s) च भवतस्तद् 'दोधेक' नाम वृत्तम् । तत्रोदाहरणम्— मंगणः भगणः भगणः, गु० गु० 5-11-5.1.15.1-1-5 दोधक-मर्थविरोधक - मु-प्र भगणः pla - भगणः भगणः गु० गु० Ma 5.11-5.11-5.1.1-5-s खार्थप - मति- हीनम - मा-त्यं मगनः ma S.S.SIS • तगणः मगणः भगणः भगणः A मगणः अत्र पादान्ते यतिः । दोग्धीति दोधकः । केनाप्युपायेन राजानं दोरिध । शालिनी मृतौ द्गौ ग् समुद्रऋषयः ।। ६ । १९ ॥ S-5-1.1.5-1.1.5-1.1.s यस्य पादे मगणतगणौ, (sss. ssi ) तगणो, (ssi) गकारौ (s.s) च भवतस्ततं 'शालिनी' नाम । चतुर्षु, सप्तसु च यतिः । तत्रोदाहरणम् स्त्री-चप-लं युधि कातर - चि-तम् । तगणः • भगणः भगणः भगणः गु० गु०. Ma 5-5-1.1.5-1.1.5-1.1.5 मुम्वति यो नृपतिः स सुखी स्यात् ॥ शस्त्रश्या–मा(४)स्निग्ध–मुग्धाय-ता - क्षी (७) तगणः ॰ གུ App S-5-1.5.5-1.S तगणः तगणः गु० गु० $ –s1•5•5-1.5.5-5.5.5 पीनश्रो - णि (४) दक्षिणावर्त - ना - भिः (७) । AM M भगणः गु० गु० तगणः गु० गु० S.S.SIS मध्ये क्षा - मा ( ४ ) पीव - रोरुस्त - नी या ( ७ ) मगणः तगणः तगणः S-S-1•5.5-1.3 གུ་༠ གུ་• Ala pala S. S. SS • S. - S. S. SS श्लाघ्या भर्तुः (४) शालिनी कामिनी स्यात् (७) ॥ वातोर्मी भूमौ त्गौ ग् चं ॥ ६ ॥ २० ॥ १. उदशाक्षरप्रस्वारस्योनचत्वारिंशधिकचतुः शततमो (४३९) भेदो 'दोधक' इति 'नाना' प्रसिद्धः । 'बन्धुः' इति नामान्तरं वा० भू०. २. उक्तैकादशाक्षरप्रस्तारस्योनननत्यधिकद्विशततमोऽयं (२८९ ) भेदः 'शालिनी' इति नाम्ना ख्यातः । ३. ‘गश्चतुःस्वरा' इति लि. पुस्तकेऽधिकः पाठः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy