________________
६ अध्यायः]
छन्दःशास्त्रम् ।
१३३
.. यस्य पादे मगणभगणतगणाः (sss. su. ssi) गकारौ (s.s) च भवतस्तद्वृत्तं 'वातोमी' नाम । चतुर्भिः सप्तभिश्च यतिः । चकारो यत्सनुकर्षणार्थः । तथोदाहरणम्मगणः भगणः तंगणः गु० गु० --
nom s.5.5-5.1.1-5.S. S s यात्युत्से-क(४)सप-दि प्राप्य-किं-चि(७)
मगणः . भगणः . तगणः गु० गु०
s.s.s-s (1-5. s.1-5-5 त्स्याद्वा य-स्या(४)श्वप-ला चित्त-वृ-त्तिः (७)। मगणः भगणः तगणः गु० गु.
s •s •s-s • ।।-s. 5.1-5-3. या दीर्घा-ङ्गी(४)स्फुट-शब्दा-हा-सा (७) .. मगणः भगणः तगणः गु० गु०
s •s •s s • I.-:..1-5-5
त्याज्या सा स्त्री(४)द्वत-वातोर्मि-मा-ला (७)। वातोमांति स्त्रियां 'कृदिकारादक्तिनः (व्या. वार्ति.) इति ली। ..
भ्रमरविलसितं म्भौ नलौ ग् ॥ ६॥ २१ ॥
यस्य पादे मगणभगणनगणलकारगकाराः (sss. su...s) भवन्ति तद् 'भ्रमरविलसितं' नाम । चतुर्भिः सप्तभिश्च यतिः। तत्रोदाहरणम्. मगणः भगणः नाणः ल. गु०
. . s. s.s-s • 1 -1 -1-s किं ते व-कं(४)चल-दलक-चि-तं? (७)
मगणः भगणः नगणः ल० गु०
..:.:- • -11 -1-3
किं वा प-मं(४)भ्रम-रविल-सि-तम् ! (७)। - १. उक्तैकादशाक्षरप्रस्तारस्य पश्चाधिकत्रिशततमो (३०५) भेदो वातोर्मी' इति नाना ख्यातः । वातोमर्मीशालिन्योर्भगणतगणस्थान एव भेदः । अतएवानयोर्मिश्रणापूर्ववदुपजातयो भवन्ति । एकलघुविभिन्नतायामिव लघुद्वयविभिन्नतायामप्युपजातयो भवन्तीति वृत्तिकृता 'तथा शालिनी' (पृ. १३१ पं० १) त्यादिना सिद्धान्तितत्वात् । २. उकैकादशाक्षरप्रस्तारस्य नवाधिकसहस्रतमो (१००९) भेदो 'भ्रमरविलसितम्' इति नाम्ना प्रसिद्धः । अत्र चतुर्थपादान्ते 'सि' इति वर्णस्य 'गन्ते' (१११०) इति सूत्रादुरुत्वाविदेशः।
छ० शा० १२