SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः छन्दशासम् । १७५ अपवाहको मनौ नौ नौ नसौ गौ नवर्तुरसेन्द्रियाणि ॥७॥३२॥ यस्य पादे मगणः, (5ss) नगणाः षट्, (. . . . .m) सगणो, (s) गकारौ (5.5) तत्तं 'अपवाहको' नाम । नवसु, षट्सु, षट्सु, पञ्चसु च यतिः। तत्रोदाहरणम् मगणा नमणः नमन: बमणः नगण: 6.s.s ..+11-.11. श्रीकण्ठं त्रिपुर-दहन()अमृत-किरण (6) नगणः नमणा समा .. शकल-ललित(शिरसं - (५) · मगणा नवा मनमा बम नगमा s.s.s .-..-...-.1.1 भूतेशं हतमु-निमस(९)मखिल-भुवन (6)नगला नंगा . . ainan nama ..-.-..--. नमित-चरण()युगमी-शा-नम् (५)। in saan man sss .. ...-..-.1.1 सर्वशं वृषभ-गमन()महिप-तिकत (6) नगणः नगणः गणाः g• • बलय-रुचिर(क)करमा-ग-व्यं (५) मगणः नगणः नगणः नगणाः नगणः en ann an S... ..-..-.. . तं वन्दे भवभ-यभिद(अ)मभिम-तफल (6) नगणः नगणा सगणः गु• मु. ...-...- ..s s -s वितर-णगुरु(क)मुमया यु-कम् (५)॥ इति कृतयः समाताः। १. तेष्वेव ( ८३८८६.१) तमो भेदः 'अपवाहकः' इति ख्यातिमाससाद ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy