SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] छन्दःशास्त्रम् । १२३ (९) आयथा उपेन्द्रवज्रा इन्द्रवज्रा . जगणः तगणः जगणः गु० गु० منم منم منم منم 1.5.1-5.5.1-1..1-5-s दिवाक-राद्रक्ष-ति यो गु-हा-सु इन्द्रवज्रा , तगणा तगणः जगणः गु० गु० - - Amain s.5.1-5.5.1-1.5.1-5-5 लीनं दि-वाभीत-मिवान्ध-का-रम् । उपेन्द्रवजा तगणः तगणः जगणः गु० गु० जगणः तगणः जगणः गु० गु० s.5 -5.5.1-1.5.1-5-s क्षुद्रेऽपि नूनं श-रणं प्र-प-ने ..-..-.s. ।-s-s ममत्व-मुच्चैःशि-रसां स-ती-व ॥ (कुमारसं० १।१२) (१०) भद्रा- ." यथा .. । इन्द्रवज्रा उपेन्द्रवजा . तगणः तगणः जगणः गु• गु० somon s. 5.1-5•s.1-1.5.1-5-5 . अस्त्युत्त-रस्यां दि-शि देव-ता-त्मा इन्द्रवज्रा जगणः तगणः जगणः गुरु गुरु mmm •s. -s.s. -... -s-s . हिमाल-यो म नगाधि-रा-जः। । उपन्द्रवज्रा तगणः तगणः जगणः गु० गु० जगणः तगणः जगणः गु० गु. 5.5.1-5.5.1-1.5.1-5-5 •s.1-5.5.1-.5.1-s-s पूर्वाप-रौ तोय-निधी व-गा-य स्थितः पृ-थिव्या इ-व मान-द-ण्डः ॥ (कुमारसं० ११) 'आख्यानिकी-' (पिं० सू० ५।३७) इत्यनुसारेण 'आख्यानिकी' इति नामान्तर भद्राच्छन्दसः। (११) प्रेमायथाउपेन्द्रवज्रा उपेन्द्रवज्रा जगणः तगणः जंगणः गु० गु० जगणः तगणः जगणः गु० गु० en annan ।..-5.5.1-11-5-5 अनन्त-रत्नप्र-भवस्य य-स्य 1.5.1-5.5.1-1.5.1-5-5 हिमं न सौभाग्य-विलोपि जा-तम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy