SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ रने का गुसलं नाष्ट्रागृहीतत्वात्मकं रक्षितत्वापरपायमिति तात्पर्यमेदोषणा सीयते । तथा चावच्छेदानामप्यवच्छिमखरूपानुगतयावदक्याच्याक्कदोषसंवन्मापवारकतया सिदमेव खरूपच्छादकत्वं छन्दःशन्दप्रवृत्ती निमित्तं द्रष्टव्यम् । दृश्यते हि केन चिदवच्छेदेनावच्छिने ऋगादौ वाग्विशेष ब्राह्मणादावर्थविशेष वा तत्खरूपोपघातकविर दावच्छेदसंबन्धापरवारणात्मकगुप्तिसाधनतया तदक्च्छेदे छन्दोव्यपदेशः । इदं तु बोध्यम्-आच्छादकत्वाविशेषेऽप्येकदिम्वतित्यावरणे छन्दःशब्दो नोपचर्यते । संवरण एव छन्दतेः प्रतिपणत्वात् । तत्राप्यपृथग्दृष्टे व्याप्यवर्तिन्येवायं छन्दतिः प्रायेण विषयं लभते । तथा च "वासुदेव ! सर्वच्छन्दक! हरिहय ! हरिमेधः ! महायज्ञ !"-इति महाभारतप्रयोगो भवति । छन्दयति संवृनोति रक्षति स रक्षक इत्य. र्यात् । तदित्यमैकार्येऽपि सिद्धमवच्छेदानामाच्छादकत्वाच्छन्दस्त्वमित्यलम् ॥ __ अय के तेऽवच्छेदा इति विचार्यते । गुणसमवायो हि वस्तुशब्देनाख्यायते। गुणो धर्मो भाव इत्यनन्तराणि । तेषां समवायचकात्म्येनावस्थानम् । लोकव्य. बहारे च समवायरस प्राधान्यातदनुरोधेन तदन्तःप्रविष्टानामर्थानां गुणत्वम् । समवाय बैते. प्रियन्ते तैर्वा समवायो ध्रियत इत्येषां धर्मत्वम् । तेरेव सद्भिस्तदस्तु तदितरवस्तुवै. लक्षण्येन भरतीत्येषां भावत्वम् । सर्वेषां वस्तुधर्माणं समवायेर्न सत्ताग्रहणं सत्त्व वा भावः । तास्थ्यात्तदनतिरेकाचासो समवायोऽपि भावशब्देन सत्त्वशन्देन चोपचर्यते इत्यन्यदेतत् । एते वस्तधर्माः पवमा व्यवच्छिद्य ग्रान्ते-आश्रयभावाः, प्रयोजकमावाः, स्थायिभावाः, व्यजकमावाः, संचारमावेति । तत्राधसमिते बख. न्यमेः, अप्सम वस्तुनि सोमस, वायुसमिते वस्तुनीन्द्रस, वःसमिते वस्तुका दिलसालम्बगलात्तस्य तस तत्र तत्राभवभावत्वम् । "अमिरलि. जन्मना जातवेदा इतं मे चबुरमृतं में आसन् ।"-- ...३ अ. १७६) इति मन्त्रवर्णकमनुरुभ्यतां तु सर्पौवामेरेवाधरभावत्वमिति मतमेतत् । अय "सवित्रा प्रसवित्रा, सरखत्या पाचा, त्वदा समेः, पूणा परन, रिजाले, पातिमा प्रमणा, वरुणेनीजसा, मिना तेजसा, सोमेन राजा, विष्णुना पचम्या, देवतमा प्रसूतः प्रसामि ॥" (माजसनेवि. अ. ३. १. य. ३०) इत्येवमादिमश्रबोधिताना शरीरगतभिनमिनकर्माधिकारविनियुकानां तेषां तेषां देवानां प्रयोजकमावत्वम् । प्रयोजकत्वं - "पोमो रजाणो देवा मंसुरव येते तेवा मुवन्ताम् ।नेप्राण. पुषन्ताम् । से पताम्ये भो सन्ताम् ।" मादिनविपणा ताबविला पोषानुवषमः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy