________________
५८ काव्यमाला।
महाविपुलामहाचपलार्यागीत्युदाहरणम्
نے
تم
نہ
لہ
بن
لہ
لہ
یہ
1.1.5-• I-ss-Is • 1-5. s.। ।।.1-1..s, - वपला–नि चक्षु-रादी-नि चित्त-हारी च हन्त हतविषयगणः ।
تر می
مثه
م
م
مسلم
کے
مہ
5.5-15.1-5.5-1.5.1-5.1.1-1..1.1-1.1.5-5.5, एका तशीलि-नां योगिनाम-तो भव-ति परम-सुखसं-प्राप्तिः ।।
. इत्यार्याधिकारः। वैतालीयं द्विःखरा अयुक्पादे युग्वसवोऽन्ते गैः । ४ । ३२ ।। 'लः' इत्यनुवर्तते । यत्रायुक्पादे प्रथमे तृतीये च द्विःखराश्चतुर्दश लकारा भवन्ति, युक्पादे च द्वितीयें चतुर्थे च युग्वसवः षोडश लकाराः, तत् 'वैतालीयं' नाम छन्दः । तेषां लां मध्ये उभयोरपि पादयोरन्ते रेफलकारगकाराः कर्तव्याः । आये पादे षड् लकारा पश्चादेवशिष्यन्ते, द्वितीये चाष्टौ । एवं वैतालीयाधू सिध्यति । द्वितीयमप्यर्ध तादृशमेव । तत्रोदाहरणम्- ।.. रगणः ल. : गु.
रगणः ल. गु. २. १. ५, ६.८.९.११.१२.१४. २. ४. ६. ७. ८.१०..१३. १४. १६, s-s-1-1-1-1-1-1-ss-5-5-1-1-5- । -5-1-5,
क्षु-क्षी-ण-श-री-र-सं-च-या व्य-की-भू-त-शि-रा-स्थि-प-अ-राः। ... रगणः ल. गु.
रगणः ल. गु.. २. १. ५. ६. १. ९. ११.१२.१४. २. ४. ६. ७. ८.१०. ११.१३. १४.१६. 5-5 1-1-1-1-1-1-55-:.-5-1-1-51-5-1-5. के-शैः प-रु-बै-स्त-वा-र-यो वै-ता--ली-य-त-नुं वि-त-न्व-ते.॥
१. मन्दारमरन्देऽन्येपि केचिद्गीतिभेदा दृश्यन्ते'तत्रैकद्वित्रिमात्राणामाधिक्यं प्रथमे यदि । तदा विगीतिः कथिता द्वितीये चेत्सुगीतिका ॥ तृतीये त्वतिगीतिः स्याच्चतुर्थे स्वरगीतिका। कटुगीतिस्त्वोजयोश्चेत्समयोर्मधुगीतिका ॥ यदि द्वितीयादिमयो_लगीतिरुदाहृता । . .
वक्तगीतिस्तु कथिता चेत्तृतीयचतुर्थयोः ॥ इति । (बिं० १) २ पश्चात् रेफलकारगकाराणां प्रागिति भावः।