SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः] छन्दःशास्त्रम् । ५७ महाविपुलामहाचपलोद्गीत्युदाहरणम् I s .1-5.5-1.5.1-5.5-1.5.1-1-5, विपुला पयोध-रश्री-णिमण्ड-ले च-क्षुषोश्च-प-ला। نے شہ شہ مئے لے لے نہ s.s- s.1-s.s- s. s.s - s.1-5-1-1-5, उद्गी-तिशालिनी कामिनी च सा वा-णिनी मनो हर-ति ॥ . अर्धे वसुगर्ण आर्यागीतिः । ४ । ३१ ॥ अष्ट गणाः प्रथमेऽर्धे यस्या भवन्ति सा 'आर्यागीतिः' नामार्या । अष्टमोऽपि गणश्चतुर्मात्रिको भवतीत्यर्थः। विशेषाभावात् द्वितीयमप्य तादृशमेव । अत्रापि षष्ठो मणो द्विविकल्प एव, न लकारः। अर्धे इति वर्तमाने पुनरर्धग्रहणाद्गणग्रहणाच्च । इयमपि । पथ्यादिलक्षणपूर्वकत्वात् तद्वदार्यागीतिः ॥ पथ्या गीत्युदाहरणम् ه ن سے ملے ب م م منم 1..1.1-1.1..1-5s अजमज-रममर-मेकं s.s-5.5-1.5.1-5.5-1..। प्रत्य-क्वैत-न्यमीव- म परम् । . نہ شہ م ئہ ئے ئے ئے مئے s.s-s.s-..s ..s-s •s -1.5.1-5.5-5.s, आत्मा-नं भा–वयतो भवमु-क्तिः स्या-दितीय-मा-गीतिः ॥ महाविपुलार्यागीत्युदाहरणम् نے تم ثم کے لے لے نہ منہ و 1.1.5-1.5.1-1.1.5-1.5.1-5.1.1-1...-...-.is विषया-भिलाष-मृगतृ-ष्णिका धु-वं हेर-ति हरिण-मिव हत-हृदयम् । نہ مشہ، تم کے نہ ملے مت منہ . ।।.5-1.5.1-1. 5- . .-5.5-1.5.1-1.1.1 5.s, विपुला-ममोक्ष-सुखका-सिभिस्त-तस्त्य-ज्यते वि-षयरस-सः । पथ्याजघनचपलार्यागीत्युदाहरणम् نے تم یہ کہ ہے کی نے بہ s.5-1..।-5.5-1.s ss-।।।1-1.5-1..s, वाता-हतोर्मि-माला-चपलं संप्रेक्ष्य विषय-मुखम-स्पतरम् । نہ نے ثم قم نہ یہ کہ تم s.s ..।-5.s ...।-5.5-1..। 5.5-1..s, मुक्त्वा समस्त-सङ्गं तपोव-नान्या-श्रयन्ति तेना-त्मविदः ॥ १. 'मालिनी' इति लि० पु०. २. 'गणाः' इति पाठः. ३. 'आर्याणामासमन्ताद्रीतिः ४. 'विपुलाभिलाष' इति लि• पु०. ५. 'हन्ति' इति लि• पु०.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy