________________
४ अध्यायः]
छन्दःशास्त्रम् ।
५७
महाविपुलामहाचपलोद्गीत्युदाहरणम्
I
s .1-5.5-1.5.1-5.5-1.5.1-1-5, विपुला पयोध-रश्री-णिमण्ड-ले च-क्षुषोश्च-प-ला।
نے
شہ
شہ
مئے
لے
لے
نہ
s.s- s.1-s.s- s. s.s - s.1-5-1-1-5, उद्गी-तिशालिनी कामिनी च सा वा-णिनी मनो हर-ति ॥ . अर्धे वसुगर्ण आर्यागीतिः । ४ । ३१ ॥
अष्ट गणाः प्रथमेऽर्धे यस्या भवन्ति सा 'आर्यागीतिः' नामार्या । अष्टमोऽपि गणश्चतुर्मात्रिको भवतीत्यर्थः। विशेषाभावात् द्वितीयमप्य तादृशमेव । अत्रापि षष्ठो मणो द्विविकल्प एव, न लकारः। अर्धे इति वर्तमाने पुनरर्धग्रहणाद्गणग्रहणाच्च । इयमपि । पथ्यादिलक्षणपूर्वकत्वात् तद्वदार्यागीतिः ॥ पथ्या गीत्युदाहरणम्
ه ن سے ملے
ب
م
م
منم
1..1.1-1.1..1-5s अजमज-रममर-मेकं
s.s-5.5-1.5.1-5.5-1..। प्रत्य-क्वैत-न्यमीव- म परम् । .
نہ
شہ
م
ئہ
ئے
ئے
ئے
مئے
s.s-s.s-..s ..s-s •s -1.5.1-5.5-5.s,
आत्मा-नं भा–वयतो भवमु-क्तिः स्या-दितीय-मा-गीतिः ॥ महाविपुलार्यागीत्युदाहरणम्
نے
تم
ثم
کے
لے
لے
نہ
منہ
و
1.1.5-1.5.1-1.1.5-1.5.1-5.1.1-1...-...-.is विषया-भिलाष-मृगतृ-ष्णिका धु-वं हेर-ति हरिण-मिव हत-हृदयम् ।
نہ
مشہ، تم
کے
نہ ملے مت
منہ
.
।।.5-1.5.1-1. 5- . .-5.5-1.5.1-1.1.1 5.s, विपुला-ममोक्ष-सुखका-सिभिस्त-तस्त्य-ज्यते वि-षयरस-सः । पथ्याजघनचपलार्यागीत्युदाहरणम्
نے
تم
یہ
کہ
ہے
کی
نے
بہ
s.5-1..।-5.5-1.s ss-।।।1-1.5-1..s, वाता-हतोर्मि-माला-चपलं संप्रेक्ष्य विषय-मुखम-स्पतरम् ।
نہ
نے
ثم قم نہ یہ کہ تم
s.s ..।-5.s ...।-5.5-1..। 5.5-1..s, मुक्त्वा समस्त-सङ्गं तपोव-नान्या-श्रयन्ति तेना-त्मविदः ॥ १. 'मालिनी' इति लि० पु०. २. 'गणाः' इति पाठः. ३. 'आर्याणामासमन्ताद्रीतिः ४. 'विपुलाभिलाष' इति लि• पु०. ५. 'हन्ति' इति लि• पु०.