SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ...............१२.१४. २. ....... .......... 1-1-1-1-1-1-1-1-1-s -1--1-1-1-1-1-1-1-2, ट-मा-4-बि-शे-प-पे-श-लाः प्रा-च्य-प-ति-क-वि-का-व्य-सं-प-दः॥ अयुक्ततीयेनोदीच्यवृत्तिः । ४ । ३८॥ 'पूर्वः साकम्' इत्यनुवर्तते । अयुक्पादे तृतीयेन लकारेण यदि पूर्वः संगच्छते, तदा 'उरीच्यवृत्तिः' नाम वैतालीयम् । शेषं यथाप्राप्तमेव । तत्रोदाहरणम् १. .............१.१२.११.१.२.१..........11१1.18.. 1-1-1-1-1-1-1-1-1- 1-1-1- 1-1-1-1-1-1-s. अ-बा-च-र-म-न-जि-ता-क्ष- श्रु-ति-दु-टं य-ति-क-:-म-क-मम् । ......... ...... .. २. १. ६. .. ८.१०.११.u.t... 1-1-1-1-1-s। 5-1- 1-1-s s -1-1-1-1-1-1-5 प्र-सा-द-र-हि-तं च ने-प्य-ते क-वि-मिः का-व्य-मु-ही-च्य-वृ-ति-भिः ॥ आभ्यां युगपत्प्रवृत्तकम् । ४ । ३९॥ . आभ्यां पूर्वोचलक्षणाभ्यां युगपत्प्रवृत्ताभ्यां 'प्रवृत्तक' नाम वैतालीयम् । युक्पादे पञ्चमेन पूर्वः संगच्छते, अयुक्पादे तृतीयेन द्वितीय इत्यर्थः । तत्रोदाहरणम्रगणः छ. ग. रगणा ब. गु. .. .. ५. ५. ५. ८. ९, ११.१२.११. २. ३. ५. ६. .. .१०..१५.११.१६. 1- 1-1-1-1-1-1-1- 1-1- 1-1-1-1-1-1-1-5, इ-द म-र-त-वं-श-भू-भू-तां भू-य-तां श्रु-ति-म-नो-र-सा-य-नम् । रगणः ल. गु. 1. 1. 1. ५. ... ९.११.१२.१४. २. ३. ५. ६. ७. ८.१०.११.१३.१४.६. 1-1-1-1-1-5 ।-5-1- s s -1-1-1-1-1- 1-1-1-5, . प-वि-त्र-म-धि-कं शु-भो-द-यं. व्या-स-व-क्र-क-थि-तं प्र-च-त-कम् ॥ अयुक्चारुहासिनी । ४।४०॥ यस्य सर्वे पादा अयुग्लक्षणयुक्तास्तद्वैतालीयं 'चारुहासिनी' नाम । किं तल्लक्षणम् ? चतुर्दशमात्रत्वं, तृतीयेन पूर्वस्य योगः। तत्रोदाहरणम् १. अस्यापि 'वैतालीयोदीच्यवृत्तिः, औपच्छन्दसकोदीच्यवृत्तिः, आपातलिकोदीच्यवृत्तिः' इति मेदत्रयमुपलभ्यते तत्रैव । २. 'वैतालीयप्रवृत्तम् , औपच्छन्दसकप्रवृत्तम् , आपातलिकाप्रवृत्तकम्' एवं त्रिविधं छन्दःकौस्तुभादौ । ३. तथैव चारहासिन्यपि त्रिविधा। -
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy