SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः] छन्दःशास्त्रम् । . . ६१ • रगणः ल. गु. रगणः ल. गु. यगणः १. २. .. .. ५. ६. ८. ९.११.१२.१४. १. २. ४. ६. ७. ८. १०.११.११.११.१६. . .. 1-1-1-1-1-1-1-1-1-1- 1-1-1- 1-1-1-1-1-s. कु-व-ल-य-द-ल-दी-घ-च-च-षां प्र-म-दा-नां न क-टा-क्ष-वी-क्षि-तम् ॥ औपच्छन्दसकोदाहरणम्रगणः .. यगणः . रगणः १. २. .. ४. ५. ६. ८. ९.११.१२. १४.१६. २. १. ६. ७. ८.१०.११.१२.१४.१६.१८. 1-1-1-1-1-1 -1-1-1--5 5-5-5-1-1- 1-5 ।-5-s, प-र-यु-व-ति-धु पु-त्र-भा-व-मा-दो कृ-वा-प्रा-र्थ-य-ते त-तः प-ति-त्वम् । रपणः , यगणः रगणः यगणः १. २. १. ४. ५. ६. .. ९.११.१२.१४.१६. २. १. ६. ७. ८.१०. ११.११.१४.१६.१९. 1-1-1-1-1-1-5- । - ।-5-5-5-5-5-1-1-5 ।-5-15-s, इ-द-म-प-र-मि-हो-च्य-ते वि-शे-षा-दौ-प-च्छ-न्द-स-कं ख-ल-स्य वृ-त्तम् ।। आपातलिकोदाहरणम्भगणः गु.गु. भगणः गु. गु. १. २. ३. ४. ५. ६. ८. ९.१०.१२.१४. २. ३. ४. ६. ७. ८.१०.११.१२.१४.१६. 1-1-1-1-1-। 5-1-1-5-5 5-1-1-5 -1-1-1-1-5-5, . अ-भि-र-म-य-ति किं-न-र-क-ण्ठी हं-स-ग-तिः श्र-व-णा-य-त-ने-त्रा। . भगणः गु. गु. भगणः गु. गु. ' १. २. ३. ४. ५. ६. ८. ९.१०.१२. १४. १. २. ३. ४. ६. ७. ८.१०.११.१२.१४.१६. 1-1-1-1-1-1-1-1-1-s-s 1-1-1-1- 1-1- 1-1-5-s, वि-श-द-क-म-ल-को-म-ल-गा-त्री यु-व-ति-रि-यं ह-द-यं त-रु-मा-नाम् ॥ पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः। ४।३७॥ इदानीं विशेषलक्षणमाह-'शेषे परेण युङ् न साकम्' (पि० सू० ४।३५) इत्यत्र पञ्चमचतुर्थयोरेकीभावो निषिद्धः सोऽनेन विधीयते । 'युजि' इत्यनुवर्तते । यदा युक्पादे पञ्चमेन लकारेण पूर्वः संगच्छते तदा 'प्राच्यवृत्तिः' नाम वैतालीयं भवति । शेषं यथाप्राप्तम् । तत्रोदाहरणम्___ रगणः ल. गु. रगणा ल. गु. १. २. ४. ५. ६. . ९. ११.१२. १४. २. ३. ५. ६. ७. ८.११.११.११.११.१६. 1-1-1-1-1-1-1-1-1-5, 5-। 5-।।।-5-। 5-1-5, वि-पु-ला-र्थ-सु-वा-च-का-क्ष-राः क-स्य ना-म न ह-र-न्ति मा-न-सम्? । ' १. 'वैतालीयप्राच्यवृत्तिः, औपच्छन्दसकप्राच्यवृत्तिः, आपातलिकाप्राच्यवृत्तिः' इति भेदत्रयमुपलभ्यते छन्दःकौस्तुभादौ । छ० शा० ६
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy