________________
काव्यमाला।
--
अपि च । रगणः यगणः
।
रगणः यगणः १. २. ४. ५. ६.८. ९. ११. १२.१४.१६. १. २. ४. ६.. ७. ८.१०.११. १३.१४.१६.१८. 1-1-1-1-1-1-1-1-1-5-5 1-1-5-5-1-1-5-1-5-1-5-s, प-र-म-म-नि-री-क्ष-णा-नु-र-तं ख-य-म-य-न्त-नि-गू-ढ-चि-त्त-वृ-त्तिम् । - रगणः यगणः
- रगणः यगणः . १. २. ४. ५. ६. ८. ९. ११. १२.१४. १६. ३. ४. ६. ७. ८.१०.११.१३.११.१६.१८. 1-1-5- । -1-1-1--1-5-5-5-5- 5-1-1-51-5-। 5-5,
अ-न-व-स्थि-त-म-र्थ-लु-ब्ध-मा-रा-दौ-प-च्छ-न्द-स-कं ज-ही-हि मि-त्रम् ॥ . उपछन्दःशब्दादरीहणादि(पा० सू० ४।२।८०)पाठाचातुरर्थिको वुप्रत्ययः ॥ .
आपातलिका भगौ ग्। ४।३४॥ रेफलकारगकाराणामपवादः । 'द्विखरा अयुक्पादे युग्वसवोऽन्ते' (पि० सू० ४।३२) इत्यनुवर्तते । पूर्वलक्षणयोरन्ते भकारो गकारौ-च भवतः, तद्वैतालीयम् 'आपातलिका' नाम लभते । तत्रोदाहरणम्भगणः गु. गु. .
भगणः गु. गु. २. ....... ८.. ९. १०. १२. १४. २. ४. ६. ७. ८.१०.११.१२.१४.१६. 5-1-1-5-5 । - । -5-s' s - 5-5 1-1-1-1-1-5-5, पि--ल-के-शी क-पि-ला-क्षी वा-चा-टा वि-क-टो-न-त-द-न्ती । भगणः गु. गु. .
- भगणः गु.गु. २. १. ५. ६. ८. ९.१०.१२.१४. १. २. ३. ४. ६. ७. ८.१०.११.१२. १४.१६. s-5-1-1- 1-1-5-5 1-1-1-1-5- ।। 5-1-1-5-5, आ-पा-त-लि-का पु-न-रे-षा नृ-प-ति-कु-ले-ऽपि न भा-ग्य-मु-पै-ति ॥. आपातलिका अस्थिरेत्यर्थः ॥
शेषे परेण युङ् न साकम् । ४ । ३५॥
अत्र वैतालीयाधिकारे येषां लकाराणां नियम. उक्तस्तद्यतिरिक्तो लकारवर्णः शेषः,. तस्मिन्नियमः क्रियते-युग्लकारः परेण साकं न मिश्रीकर्तव्यः। द्वितीयस्तृतीयेन, चतुर्थः पश्चमेन, युक्पादे षष्ठश्च सप्तमेन । एवं वदता शेषाणां मिश्रीभावोऽप्यनुज्ञातः । अत्रोदाहरणं पूर्वमेव ॥
पद् चामिश्रा युजि । ४ । ३६ ॥
अत्र द्वितीयचतुर्थयोः पादयोः षट् लकारा अमिश्रा न कर्तव्याः । पृथग् न प्रयोक्तव्या इत्यर्थः । प्रथमतृतीययोश्च पादयोः वरुचिः । तत्रोदाहरणं वैतालीये तावत्. . रगणः ल. गु.
. रगणः ल. गु. ... .. .. ४. ५. ६. ८. ९.११.१२.१४. १. २. १. १. ६... ८.१०.११.१३.११.१६. 1-1-1-1-1-15-1-51-51-1-1-1-1-1-1-1-1-5-1-5, -म-र-शि-र-सि स-ब-ते द्वि-षां न-व-नि-शि-ता-यु-ध-वृ-ष्टि-र-प्र-तः।