________________
४ अध्यायः ]
छन्दः शास्त्रम् ।
स्वनः ल. बु.
रगणः
adva
१. १. 8. 4. 1. 2. 3. 14. 18. 98. 1. 8. 8. M. E. c. 9. 99. 13. 98.
1-5.-1-1-1-1-1-5-1-5
म-ना-प्र-स-त
1-5-1-1-1-1-1-5-1-5,
नीः स्म -रो-ल-सि-त-गण्ड-मण्डला ।
छ. गु.
१. ३. ४. ५.६. ८.९.११.१२.१४, १.६४.५. १. 1-5-1-1-1-51 5-1-3, 1-51-1-1
रगणः लं. मु.
.
८. ९.११.१२.१४. 3-1-5-1- 5,
-लि-ता तु का-मि-नी म-नो इ-र-ति चा-ह-हा-सि-नी ॥
युर्गपरान्तिका । ४ । ४१ ॥
युग्लक्षणयुक्त चतुर्भिः पादैः 'अपरान्तिका' नाम वैतालीयम् । किं तलक्षणम् ? षोडशमात्रत्वम्, पश्चमेन पूर्वस्य योगः, वण्णां मिश्राणां प्रयोगश्च । तत्रोदाहरणम्
रगणः ल. गु.
रमणः ल. गु.
pha pla
६१
रगणः
..
१.२. इ. ५. ६. ७. ८. १०.११.१३.१४.१६. १.२. ३. ५. ६. ८.१०. ११.१६. १४.१६. 1-1-1-5-1-1-1-5-1-5-1-3, 1-1-1-5-1-5-5 1-5-1-5,
स्थि-र-वि-ला-स-न-त- मौ-कि-का-व-ली कमल-को-म-ला- जी मृगे-क्ष-जा ।
रगणः ख. गु.
१.२.६. ५ ६. ७. ८.१०.११.१६१४.१६. १. २.२.५. ६. ७. ८. १०.११.१३. १४. १६. 1-1-15-11-1-5 । 5-1-5, 1-1-1-1-1-1-1-571-5- । -ऽ,
ह-र-ति कं-स्य हृ-द-यं न का-मि-नः ? सु-र-त-के-लि- कुश - ला-प-रा-न्ति-का ॥ अपरस्यान्तिके समीपे स्थिता, परकीयेत्यर्थः ॥
3
इति वैतालीयाधिकारः ।
गन्ता द्विर्वसवो मात्रासमकं लू नवमः । ४ । ४२ ॥
'वैतालीयम् - ' (पि/ सू० ४।३२ ) इत्यादिसूत्रात्सप्तम्यन्तं 'पाद' ग्रहणमनुवर्तते । 'ल्’ इति च महानधिकारः । तेनायमर्थः यत्र पादे गन्ताः सन्तः, षोडश लकारा भवन्ति, तत् 'मात्रासमकं' नाम छन्दः । अन्ते द्वाभ्यामेको गुरुः (s) कर्तव्यः । नवमश्च लकार
१. अपरान्तिकापि त्रिधोपलभ्यते तत्रैव. अस्या एकपादिकेति संज्ञा गारुडे ( पू. २०८/९ ). २ ( स्मितविलासरसोक्तिपेशला' इति लि. पु. ३. वस्तुतस्तु धानवा: ' 'सिका' ( ४।४३ ) वत् अपरान्तिका अपरान्तदेशोद्भवा स्त्री इत्येव युक्तम् । ४. छन्दःकौस्तुभवृत्तरत्नकरादिप्रन्थेषु नव वैतालीयमेदा उपलभ्यन्ते, तेष्वेकतमो 'दक्षिणान्तिका इति नामा मेदोऽत्र नोपलभ्यते । गरुडपुराणे तु लक्षितोऽसौ ज्ञेयायो दक्षिणान्तिका । पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ ( पू. २०८/७) इति । इयमपि पूर्ववत्रिविधैव. ५. 'मात्रासमकं नवमो ल् गोऽन्त्यः' इति वृ० २०.