SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विषयाः छन्दः शास्त्रस्य विषयानुक्रमणी । (प्रथमोऽध्यायः- ) वृत्तिकृतो मङ्गलम् गणादिपरिभाषा शास्त्रोपक्रमणिका गणसंज्ञाः गणदेवताः गणफलानि गणेषु शत्रु मित्रादि गणप्रयोगे फलम् दुष्टगणादिदोषापवादः लगसंज्ञा लगसङ्केतरेखालक्षणम् गुरुत्वापवादः क्वचित्पादान्तस्य लघुत्वम् तद्विषये मतान्तरम् श्वेताम्बर मतखण्डनम् पाणिनिविरोधसमाधानम् द्विमात्रस्य गुरुत्वम् 'योपलक्षक संज्ञाः श्री श्रीरित्यादिपदानामर्थः ( द्वितीयोऽध्यायः- ) गायत्रीभेदाः तत्प्रदर्शनोपायः लक्षणव्यभिचारे विचारः गायत्र्या अष्टत्रिंशद्भेदाः (तृतीयोऽध्यायः - ) पादपूरणप्रकारः गायत्र्यादिपादाक्षरसङ्ख्या छान्दसमेकादिपादत्वम् पञ्चादिपादानि छन्दांसि छ० ८ विषयाः चतुष्पादादिगायत्रीलक्षणम् १ गायत्रीपदनिर्वचनम् १ उष्णिगधिकारः २ उष्णिकूपदनिर्वचनम् • पृष्ठम्. J २ अनुष्टुरधिकारः २ अनुष्टुप्पदनिरुक्तिः २ बृहत्यधिकारः २ पचधिकारः ३ त्रिष्टुब्जगत्यधिकारः ३ त्रिष्टुप्पदनिर्वचनम् ४ बहूनाक्षरागा अपि त्रित्वम् ४ जगतीपदनिर्वचनम् शङ्कुमत्यादिच्छन्दोविशेषाः छन्दः सन्देहे निर्णयप्रकारः ५. छन्दसां देवताः १० १० • छन्दसां खराः छन्दसां वर्णाः छन्दसां गोत्राणि छन्दसां धातवः | देवतादिविषये विचारः मतान्तरविरोधपरिहारः (चतुर्थोऽध्यायः-) अतिच्छन्दांसि अतिच्छन्दसां पादाक्षराणि लौकिकच्छन्दोऽधिकारः ११ | पादलक्षणम् १२ मात्रागणलक्षणम् १२ आर्याधिकारः १२) आर्याया अनीतिभेदाः पृछम्. १३ १५ १६ २७ १८ १९ २० २३ २७ ३० ३१ ર * ૧૯ ३९ ४० ४० ૪૦ ૪૧ ४१ ४१ સર જરૂ દ્ ૪ß ४७ ५१
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy