SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५० 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १ ॥ ( य. सं. ३१/२ ) समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः मुसहासति ॥ २ ॥ ( क्र. सं. ८/८१४९ ) इत्यादौ भावियमित्येवं ( वह ) इत्येवं च वर्णाभ्युच्चयनो चारणादष्टाक्षरत्वम् । तदित्थं वैदिकानां व्यवहारे पादपूरणानुरोधेन व्यूहः यवहम्वराणामितरवर्णसमभिव्याहारानुकूल्यप्रातिकूल्यतारतम्यसापेक्ष्यमभ्युच्चयेनाविद्यमानवद्भावेन वेति छान्दसी परिभाषा द्रष्टव्या । इत्थं व्यूहोऽपि सिद्धो वेदपुरुषाणामुचारणं, सिद्धान्वाख्यानं च शास्त्रं न शक्नोति चिरन्तनव्यवहारसिद्धममपलपिनुम् । अत एव पृथ्वीश पृथिवीपृथवीरूपाभ्यामुञ्चारितस्यापि दृयते विधायकं वैयाकरणवचनम् । यत्र तु न दृश्यते विधिवचनं, सोऽयमन्वाख्यापकदोपो भवतिः न तु व्यवहर्तॄणामायानां स्वतन्त्राचार्याणां नापि वा चिराद् व्यवह्रियमाणस्यार्थस्येति दिक़ || ; अथान्यथा ब्रूमः - नास्त्येव सर्वत्र नियमेनार्थिकविच्छेदविरतिप्रकृप्तिरिति । अनुष्टुभः सर्वच्छन्दस्त्वोप पादकमैत्रायणीयश्रुतौ यजुर्मन्त्राणामनुक्रमणिकोक्तच्छन्दोव्यवहारे चानपेक्ष्यैवार्थिकं पदं छन्दःखरूपोपपादनात् ॥ तस्मादुपपन्नो वैदिकव्यवहार इति चेत्-तन्न; छन्दः खरूपसिद्धौ सर्वथैवार्थानपेक्षायां छन्दःसाङ्कर्यप्रसक्तेः ।— 'एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे । ऋक्सामाभ्यां सन्तरन्तो यजुर्भी रायस्पोषेण समिषा मदेम | इमा आपः शमु मे सन्तु देवीः ओषधे त्रायख खधिते मैनं हिंसीः ॥' इत्यस्यां सप्तत्यक्षरायां विराहरूपायां ब्राह्मीजगल्यामेकादशाक्षरैश्चतुर्भिरायस्त्रिष्टुभ स्त्रयोदशाक्षराभ्यां चासुर्योरनुष्टुभोरपि संभवात् । उपलक्षणमेतत् । द्वादशाक्षराभ्यामेकादशाक्षराभ्यां च षट्चत्वारिंशदक्षराया विराडापजगतीत्वेऽभ्युपगते चतुर्विंशत्यक्षरावशेषादार्षीगायत्रीत्वसंसिद्धेः । न च ' देवतादितश्च' (छ.शा. ३।६२ ) इत्याद्यनुशासन:दिष्टसिद्धिः । ब्राह्मीजगत्यामार्षीजगतीत्वादिना साङ्कर्यस्येदानीमप्यनिरोधात् । तस्माद गतिसिद्धमार्थिकं विरतिमत्पदमनुरुज्यैव तत्तछन्दोऽवयवभूतानां पदानां पदाख्यानां व्यवस्था शक्या प्रतिपत्तुम्, -अतस्तदवस्थमसामञ्जस्यम् ॥ अत्रोच्यते-— लौकिकच्छन्दसि तावद् गतिस्तन्त्रम् । गतिबलापतिता हि यतिर्गयनुममानुरोधादेव पञ्चधा खरूपं धत्ते । अयतिः, यतिः, विरतिः, विच्छेदः, अवसायश्चेति ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy