SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ७६ चपलायुजो न् । ५ । १६ ॥ अयुक् (१,३) पादस्य यदा चतुर्थादक्षरादूर्ध्वं नकारो (III) भवति युक - (२, ४) पादे य (Iss) एवावतिष्ठते, तदा 'चपला' नाम सानुष्टुब् । तत्रोदाहरणम् - बगणः नगणः शु० गु० यगणः paala गु०. pala s - 1.S.S -1.1.1-5 s - 1.5. SS. SS श्री (१)यमाणा (४)ग्रदश-ना व (१) क्रनिर्मा (४)सनासा-प्रा । ཐུབ बगणः नगणः गु० ल० वगणः यमणः गु० da pla pla Alm यगणः गु० aapl 5- 1.5.5 - 1. 11-5 1-1-5.5-1.5.s-s ल ( १ ) भते धू ( ४ ) र्तसौभाग्यम् ॥ क(१)न्यका वा (४) क्यचप - ला विपुला युग्लः सप्तमः । ५ । अधिकारोऽयम् । ‘य चतुर्थात् ' ( पि० सू० ५।१३ ) इत्यनेन सर्वत्र यकारे (ISS) कृते यदा युक् (२,४) पादे सप्तमो वर्णो लघुर्भवति, तदा 'विपुला' नाम सानुष्टुब् ॥ १७ ॥ ननु पथ्यालक्षणेऽन्तर्भूतत्वात् पुनरुक्तमेतत् । नैवम्, विपुलावर्गस्येदानीमारभ्यमाणत्वात्तद्विनानुपपत्तेः । युक् (२, ४) पादे सप्तमेन लघुनावश्यमेव भवितव्यम् । प्रथमतृतीययोश्चैतावता यकारस्यापवादः । तथा च वक्ष्यति - 'सैर्वतः सैतवस्य' ( पि० सू० ५।१८ ) इत्यादिना । पथ्यायां तु यकार (ISS) एवावतिष्ठते ॥ काव्यमाला । सर्वतः सैतवस्य । ५ । १८ ॥ सैतवस्याचार्यस्य मतेन युक् (२, ४) पादे अयुक् (१,३) पादे च सप्तमो लकार (1) एव कर्तव्यः । अत्रोदाहरणम् - जगणः गु० pla S-15-11-51-5 जगणः ཀྭ༠ sha Ada भगणः जगणः गु० སུ॰ S - S. 1.1 -1.5.1-5 से(१) तवेन (४) पथार्ण (७)वं ती (१)र्णो दश ( ४ ) रथात्म ( ७ ) जः । ल० मगणः जगणः गु० pla - S.S. S-1. S. । -- s पु ( ७ ) न: प्र ( १ ) तिज्ञां खे ( ४ ) न बाहु ( ७ ) ना || གྲུ॰ भगणः Ma S-IS-1-1.1.5-s जमणः गु० Ada र (१) क्षः क्षय ( ४ ) क श्रन्तौ च । ५ । १९ ॥ 'सर्वतः सैतवस्य' (पि० सू० ५।१८ ) इति निवृत्तम् । 'चपलायुजो न्' (पि. न. ५।१६ ) इत्येतस्मादयुग्ग्रहणमनुवर्तते । 'विपुला युग्लः सप्तमः' (पि० सू० ५।१७ ) इति १. चपलाव मयुजोर्नकारश्चेत्पयोराशेः' इति छन्दः कौस्तुभे २. ' यस्यां तसतमो युग्मे सा युग्म विपुला' इति छन्दःकौस्तुभे युग्मविपुलेति नामान्तरम्. ३. लिखितपुस्तके सूत्रमतास्ति. ४. 'सैंतवस्याखिलेष्वपि' इति छन्द: कौस्तुभे.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy