SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] छन्दःशास्त्रम् । सर्वमनुवर्तनीयम् । अयुक् (१,३) पादे यदा चतुर्थादक्षरात्परतो यकार (Iss) बाधित्वा भकार (su) रेफ (sis) नकार (m) तकारा (ssi) विकल्पेन भवन्ति, तदासौ "विपुला' नाम । तत्र भकारेण विपुलोदाहरणम् 8. रगणः भगणा गु० ०. मगणः जगणः गु. . ।-5.5-5.1- ।-5.5.5-1.5.1इ(१)यं सखे(४)चन्द्रमु(७)खी मि(१)तज्योत्ला(४)च मानि(७)नी । गु० रगणः भगणः गु• गु० वगणः बगला. . s-s..s-s. 1-s s -... -... इ(१)न्दीवरा(४)क्षी हृद(७)यं द(१)न्दहीति(४)तथापि(७)मे ॥ 'अयुजः' (पि. सू. ५१६) इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यजिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा। तथा च महाकवीनां प्रयोगाः ... रगणः मंगणा गु० गु० यगणः वगणः गु. - - - - - - - - । -5.1.5-5.1.1 -5 : 5- 5.5 -1.5.1 -5 व(१)टे वटे(४)वैश्रव(७)णः च(१)त्वरे च(४)त्वरे शि(७)वेः । मु. पगणः - यगणः गु० गु० मगणः नगणः गु. s-1.s.s- s.s-s s -.. - . - . प(१)वते प(४)वते रा(५)मैः । स(१)र्वत्र म(४)धुसूद(७)नैः ॥ (अमिपु० ३०५।१४) गु० भगणः यगणः गु० गु० यगणः जगणः गु. s-s. । ।-•s •s - s s-ss-11-5 दे(१)वः स ज(४)यति श्री(७)मान् द(१)ण्डधारो(४)महाम(७)तिः । गु० रगणः भगणः गु० गु० जगणः जगणः . ल. on n n n n - - - s - s..5 -5.1.1 -s s -1.5.1 -1.5.1 -। य(१)स्य प्रसा(४)दाद्धव(७)नं शा(१)श्वते प(४)थि तिष्ठ(७)ति ॥ ल० रगणः भगणः गु० ल. तगणः जगणः गुं. ।-s..5-5.।। - ।-s.1-1 1 -s उ(१)पस्थितं(४)प्राञ्जलि(७)ना वि(१)नीतन(४)गरुत्म(५)ता । १. 'मेनाऽब्धितो भाद्विपुला' इति छन्दःकौस्तुमे. २. मूले त्वेतद् द्वितीयान्तं दृश्यते, तत्र ‘संस्मरन् मुक्तिमुक्तिभाक् । (३०५।१५) इत्युत्तरेण सम्बन्धः । ३. 'दण्डधारी महीपतिः' इति क. पुस्तके.
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy