SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ १९६ काव्यमाला | पप्रत्ययोऽप्यश्वपरिच्छित्तिरित्येके । सोऽत्यल्पत्वात् पुरुषेच्छाविधायिनानि याच नोक्तः । एवं प्रत्ययसमासः समाप्तः ॥ पिङ्गलाचार्यरचिते छन्दःशास्त्रे हलायुधः । मृतसंजीवनी नाम वृत्तिं निर्मितवानिमाम् ॥ इति श्रीभट्टहलायुधकृतायां छन्दोवृत्तौ मृतसंजीविनीनान्यामष्टमोऽध्यायः ॥ यत्कलान्वयिनाङ्के नाथैकगुर्वादिबोधनम् । गुरुद्विगुणितोनाङ्कास्तेनाङ्केन कला मताः ॥ आद्यैकाङ्कैः कलाः सर्वा ज्ञेया अथ तदूर्ध्वगैः । अनकलायोगि गुर्वादिज्ञानमीरितम् ॥' इति १. एतत् 'एकोनेऽध्वा' (८३३ ) इति सूत्रादर्शनमूलकमेवेत्युक्तमेव पुरस्तादिति सञ्जीवितामपि विलोक्य हलायुधेन छन्दश्चितिं भुजगराजकृतां क्षताङ्गीम् । नानानिबन्धगहनानि चिरं विगाह्य काचिद् 'विशल्यकरणी' मयकाहृतेयम् ॥ १ ॥ मूर्ति यथा फणिपतेरिह लक्ष्मणाख्यां ' प्रागक्षतामतनुत श्वसनस्य सूनुः । दिव्यां विशल्यकरणीमुपहृत्य तद्वत् यत्नादिमामकरवं कृतिमुज्ज्वलाङ्गीम् ॥ २ ॥ केदारेऽङ्कुरिता पूर्व सिक्ता सागरवारिणा । वर्धिता सर्वतः सेयं विशल्यकरणी मया ॥ ३ ॥ भट्टधूपकरानन्तयज्ञेश्वरपरिष्कृता । श्रीवेदपुरुषस्यैषा पादयोरस्तु पादुका ॥ ४ ॥ इति श्रीमद्धूपकरोपाह्न-विद्यालङ्कार - भट्टानन्तयज्ञेश्वरपरिष्कृता विशल्यकरण्याख्या छन्दःशास्त्रटिप्पणी । समाप्तञ्चायं ग्रन्थः
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy