SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ शोधसूचिका। अथैतद्रन्थमुद्रणोर्ध्वमुपलब्धजरत्तरमातृकान्तरदृष्टाः केचिदु. पादेयाः पाठविशेषाः, शुद्धपाठाश्च सगान्ते । पृ० पं० १११ ...दुद्धृतं देवदानवैः। । ९.२२ विन्यसेत् । अहानामपरि १ १२ .."छन्दोरन... - | १० ११ आर्ची-'गोष्ट मा निर्देशं वा२ ६ तस्य यदध्ययनं, तद्वेदाङ्गत्वादनु- जिन स्वा सपनसाहसं मामि' ष्ठेयम्। (तै. सं. १११११०३) २ ७ अर्थायातं त्रिष्टुभादि... ११ ६ आदिशब्देन २ ८.."ज्ञानाच्छुत्योक्तः प्रत्यवायः । | १२ १ यथातथा हि श्रूयते १२ ४."ष्टाक्षरो भवति । २ १० तस्माच्छन्दसः परिज्ञानं | १८ ८ गायत्रेणैकेन पादेन . २ ११ तत्र लघुनो २४ ६ द्वितीयचतुर्थों च २ १२ ..कारः एतदने 'मयरस.' २४ १५ इत्यनेनैव गतार्थमिदं इत्यादि श्यते लि० २५ १० ग्रहणमनुकृष्यते ५ २ दृश्यते । सत्यम्, ५ ५ "दचोद्य | २६ १० एतदने 'इति पश्यधिकारः' . ८ लघुत्वं चेति । तदनु.. इति,तदनुरोधेनोत्तरसूरत': ११ येस्तु... । उत्सर्गस्यापवादेन त्तौच 'जगतीनामच्छन्द' इति ५ १२ लघुत्वं च"। कस्येच्छा ? ४ संबन्धः । प्राग् ‘जगती षड्भिः ' ५ १५ त्वाहुः-पदान्ते • (३३४९) इति निर्देशात् । तेना५ १६ येनोक्तम् । धिकृते त्रिष्टुन्जगत्यौ सह भवतः, ५ २२ वर्णस्य 'वचन' 'घण्टा' 'झम्पा' सह प्रवृत्त्यर्थम् । अत्र शौनक६ २२ विवादः कात्यायनादिभ्यः प्रकारान्तरेण । २३ सा धीस्ते वयोपदिष्टा व्याख्यातत्वात् पञ्चसूच्या उदाह७ १ तनोत्तरं गुरुराह रणान्यन्वेषणीयानि। ७ १४ प्रथमपसौ प्रथमकोष्ठे २८ १८ इदं व्याख्यानमेवेतःप्रभृति ७ १९ लघूनि च मूले । अग्रे च-“एकेन त्रिष्टुप् । ८ २ द्वादशा" क्रियते ।-इति ने- ज्योतिष्मती" (३१५०) इत्यत यम् । आरभ्य 'ऊनाधिकेन-(३१५९) .८ ७ क्रियाभ्यावृत्तिः। इत्यन्तं पुनः प्रकारान्तरादिसं. ९ ५ विशेषणम् । एवं वादार्थमोत्यं लिख्यते-"इत्य इति
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy