SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पृ० पं० वतार्यात्रोपरि मुद्रितं व्याख्यान्तरं लिखितं दृश्यते । ३४ २ ह्यनन्तरमेव सम्प्र .... २ निर्णयनिमित्तभूता ४० ४५ २४ कीर्तिहेतु... ४६ २१ प्रत्येकमभि ४७ १२ द्रमार्धेन ५१ ४९ १९ विधीयते । षष्टा गण एकमात्रो भवति । एवं च तादृशे ऽन्त्ये ऽर्धे सप्तविंशतिमात्रा भवन्तीत्यर्थः । ७ स्युः ॥ तद्यथा - १ पध्या. २ पथ्या मुखचपला. ३ पथ्या जघनचपला. ४ पथ्या महाचपला. ५ पथ्या गीतिः ६ पथ्योपगीतिः ७ पथ्योद्गीतिः ८ पथ्यार्यागीतिः ९ पथ्या मुखचपला गीतिः १० पथ्या मुखचपलोपगीतिः ११ प ध्या मुखचपलोद्गीतिः १२ पथ्या मुखचपलार्यागीतिः : १३ पथ्या जघनचपलागीतिः १४ पथ्या जघनचपलोपगीतिः १५ पथ्या जघनचपलोद्गीतिः १६ पथ्या जघनचपलार्यागीतिः १७ पथ्या महाचपलागीतिः १८ पथ्या महाचपलोपगीतिः १९ पथ्या म हाचपलोद्गीतिः २० पथ्या महाचपलार्यागीतिः २१ आदिविपुला २२ आदिविपुला मुखचपला २३ आदिविपुला जघनचपला २४ आदिविपुला महाचपला २५ आदिविपुलागीतिः २६ आदिवि - पुलोपगीतिः २७ आदिविपुलोगीतिः २८ आदिविपुलार्यागीतिः too पृ० पं० २९ आदिविपुला मुखचपला गीतिः ३० आदिविपुला मुखचपलोपगीतिः ३१ आदिविपुला मुखचपलोद्गीतिः ३२ आदिवि - पुला मुखचपलार्यागीतिः ३३ आदिविपुला जघनचपला गीतिः ३४ आदिविपुला जघनचपलोपगीतिः ३५ आदिविपुला जघनचपलोद्गीतिः ३६ आदिविपुला जघनचपलार्यागीतिः ३७ आदिविपुला महाचपलागीतिः ३८ आदिविपुला महाचपलोपगीतिः ३९ आदिविपुला महाचपलोद्रीतिः ४० आदिविपुला महाचफलार्यागीतिः ४१ अन्त्यविपुला ४२ अन्त्यविपुला मुखचपला ४३ अन्त्यविपुला जघनचपला ४४ अन्त्यविपुला महाचर्पल ४५ अन्त्यविपुला गीतिः ४६ अन्त्यविपुलोपगीतिः ४७ अन्त्यविपुलोद्गीतिः ४८ अन्त्यविपुलार्यागीतिः ४९ अन्त्यविपुला मुखचपलागीतिः ५० अन्त्यविपुला मुखचपलोपगीतिः ५१ अन्त्यविपुला मुखचपलोद्गीतिः ५२ अन्यविपुला मुखचपलार्यागीतिः ५३ अन्त्यविपुला जघनचपला गीति: ५४ अन्त्यविपुला जघनचपलोपगीतिः ५५ अन्त्य विपुला जघनचपलोद्गीतिः ५६ अन्त्य - विपुला जघनचपलार्यागीतिः ५७ अन्त्यविपुला महाचपला गीतिः ५८ अन्त्यविपुला महाचपलोप
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy