________________
चायतनमभ्यध्यायत् । त्रिष्टुब्, गायत्र्यै च जगत्यै च । जगती, गायत्र्यै च त्रिष्टुभश्च । ततो वा एतं प्रजापतिर्व्यूढच्छन्दसं द्वादशाहमपश्यत्, तमाहरत्, तेनायजत । तेन स सर्वान् कामान् छन्दांस्यगमयत् ।" इति श्रूयते ।
तत्र न ज्ञायते कथं द्वादशाहेन छन्दसामन्योन्यायतनसंसिद्धिः । कानि वा तत्र छन्दांसि ? ॥
( ३ ) " अहर्वै देवा अश्रयन्त रात्रीमसुराः ते समावद्वीर्या एवासन् । न व्यावर्तन्त | सौऽब्रवीदिन्द्रः - कश्चाहं चेमानितोऽसुरान् रात्रीमन्ववेष्याव इति । स देवेषु न प्रत्यविन्दत् । तं वै छन्दांस्येवान्ववायन्, तस्मादिन्द्रश्चैव छन्दांसि च रात्रीं वहन्ति ॥” इति श्रूयते ।
•
तत्र न ज्ञायते - कथमेतानि छन्दांसि तमिन्द्रमन्ववायन्, कानि वा तत्र छन्दांसि ? ॥ ( ४ ) " देवा वा असुरैर्युद्धमुपप्रायन् विजयाय । तानग्निर्नान्वकामयतैतुम् । तं देवा अब्रुवन् — अपि त्वमेहि, अस्माकं वै त्वमेकोऽसीति । स त्रिश्रेणिर्भूत्वा त्र्यनीकोऽसुरान् युद्धमुपप्रायद् विजयाय । त्रिश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत । त्र्यनीकं इति — सवनान्येवानीकानि । तानसंभाव्यं पराभावयत् " ॥ इति श्रूयते । तत्र न ज्ञायते - कथं छन्दांसि श्रेणयोऽभूवन् कानि वा तत्र छन्दांसि ? ॥ (५) सर्वाणि छन्दांस्येतशप्रलाप इत्याम्नायते । एतशो स्वयं सूर्याश्वः संज्ञायते । 'उदु॒ त्यद॑श॒तं वपु॑र्दे॒व प्र॑ति प्रतिहुरे ।
यदी॑मा॒शुर्वर्हति दे॒व एत॑श॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥' (ऋ. ५अ. ५ अं. १० व . )
इत्येवमादिमन्त्रव्याख्याने तथैव प्रतिपत्तेः । तथा च न ज्ञायते - कथमेषां छन्दसामै तशप्रलापत्वम्, कानि वा तत्र छन्दांसि ? ॥
अलं निदर्शनया । एवमादयो हि भूयांसश्छन्दसामुच्चावचवादाः श्रूयन्ते । तत्र न ज्ञायते - कथं कथमेते वादा उपपद्यन्ते कानि वा तत्र छन्दांसि ? । किमेकमेवैतेषा छन्दसां छन्दस्त्वमुत भिद्यते प्रत्यर्थमिति पृच्छामः - किमिदं छन्द ? इति ॥
अथ यदप्युक्तं लक्ष्यापेक्षं प्रतिवचनं तदपि नैवावकल्पते । 'अ॒ग्निमी॑ळे पु॒रोहि॑तम्' इत्यत्र हि किं नाम छन्दो विवक्षितं भवताम् ? । किं तावदयं संपूर्णा मन्त्रश्छन्दः स्यात् ? । नेत्याह ।
'ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ।
ऋचामशीतिः पादश्च पारणं संप्रकीर्तितम् ॥' (च. व्यू. १ )
इत्येवं हि दाशतये मन्त्राः संख्यायते, छन्दांसि पुनः सप्तैवेति विषयभेदो विज्ञायते ॥ के नहिं त्वत्पदानि तच्छन्दः ? । नेत्याह-
`शाकल्यदृष्टे पदलक्षमेकं सार्धं च वेदे त्रिसहस्रयुक्तम् ।
तानि चाटकच पदानि षट् चेति हि चर्चितानि ॥' (च. व्यू. १ )