________________
३ अध्यायः] . छन्दःशाखम् ।
११ गायत्र्यादीनां क्रमेणैतानि गोत्राणि भवन्तीति वाक्यशेषः । अत्र 'रोचनाभाः कृतयः; श्यामान्यतिच्छन्दांसि', इत्येवमादिकमधीयते छान्दसा। तनोपपयते । कृतीलामति च्छन्दसां च निवृद्धरिजोविराट्खराजोश्च प्रदेशाभावात् कश्चिनास्ति संशयः, यस्य निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवताख़रवर्णानां ज्ञानानिःश्रेयस-. मिच्छन्ति छान्दसाः॥. - इति भट्टहलायुधकृतायां पिछलछन्दोवृत्तौ तृतीयोऽध्यायः। ...
ब्रह्मणः साम→जुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्ण स्मृतम् । इत्युव्वटमाष्यम् ॥ ___ छन्दसां धातवोऽप्युक्ताः सायायनारण्यके–'अश्मानं जागतमयत्रैष्टुभं लोहमोष्णिहं सीसं काकुभं रजतं खाराज्यं सुवर्ण गायत्रम्' (१११७) इति । एवमन्यदप्यतिच्छन्दसां खरादिग्रन्थान्तराज्ज्ञेयम् । विस्तरभयान्न सह्यते।
ननु भगवता पिजलाचार्येण कृतो योऽयं देवतादिनियमः, स किं विधिनियमोऽनुवादार्थो वा, । नाद्यः, तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमत्राणां कर्मकाण्डीयमन्त्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् । किंच 'गायत्र्याः सविता जातकेदसः' 'त्रिष्टुभोऽभिर्देवता' इत्यादिना, सप्तव्याहृतीनामपि छन्दसां देवतानां चानेन महाविरोधापातात् । यथाह संवर्तः-'व्याहृतीनां च सर्वेषामार्ष चैव प्रजापतिः । गायत्र्युष्णिगनुष्टुब्बृहतीपतिरेव च ॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै । अनिर्वायुस्तथा सूर्यो बृहस्पतिरपांपतिः। इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥ इति । नापि द्वितीयः, अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताच । - __ अत्रेदमवधेयम्-येषां मत्राणां छन्दोदेवतादीनि नोकानि, अपि तु विराट्खराडादिलक्षणद्वयलक्षितत्वेन 'गायत्र्युष्णिग्भ्याम्' 'उष्णिगनुष्टुन्भ्याम्' इलादि संशयो भवेत् , तत्राद्यपादेन क्वचिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिङ्गलाबार्येण 'आदितः संदिग्धे' (पि. सू. ३ । ६१) इत्यादि नव सूत्राणि विहितानि, इति । एतेषामुदाहरणानि बहूनां वेदशाखानामनुपलम्भाहुर्लभानि । यत्तु-शुकमुच्चं विजानीयाचीचं लोहितमेव च । श्यामं तु खरितं विद्यादमिरुच्चस्य देवता ॥ नीचे सोमं विजानीयात्वरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्याधीचं क्षत्रियमेव च ॥ वैश्यं तु खरितं विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गाग्यं तु खरितं विदुः ॥ विद्यादुदाता गायत्रीं नीचं त्रैष्टभमेव च । जागतं खरितं विद्यादेवमेव नियोगतः ॥ गान्धर्ववेदे ये. प्रोकाः सप्त षड्जादयः खराः। त एव वेदे विज्ञेयानय उचादयः खराः॥ उचौ निषादगान्धारौ नीचावृषभधैवतौ । शेषास्तु खरिते ज्ञेयाः षड्जमध्यमधैवताः ॥' इति यांशवल्कीयशिक्षोकेमिष्टभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ खरौ, गोतमत्राषिः । जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपञ्चमाः खराः, गार्यऋषिरित्यादिभिः पिङ्गलोकेनानैक्यं तदपि शाखामेदेन परिहरणीयम् । .