SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । . .. .. चतुर्थोऽध्यायः। .. .. . चतुःशतमुत्कृतिः । ४।१॥ चतुरधिकं शतं चतुःशतम् । मध्यमपदलोपी समासः । अथ वा चत्वारि च शतं च चतुःशतम् । द्वन्द्वसमासः । कर्मधारयस्तु नेष्यते । तत्र चतुःशतानीति प्राप्नोति । यत्र चतुःशतमक्षराणां संख्या भवति, तत् 'उत्कृतिः' नाम छन्दः । यथा- . छागस्य हुविषं आत्तमच (१) मध्यतो मेद उद्धृतं (२) पुरा द्वेषोभ्यः (१) पुरा पौरुषेय्या गृभो (१) घस्तो नूनं (५) घासे अब्राणां यवसप्रथमानाy (६) राणा, शतरुद्रियाणाम् (७) अग्निष्वात्तानां पीवोपवसनानां (6) पार्श्वतः श्रोणितः (९) शितामतः उत्सादतः (१०) अङ्गादङ्गादवत्तानां (११) करत एवाश्विना (१२) जुषेता हुविः (१३)' ( यजुर्वेद-अ० २१ मं० ४३) चतुरश्चतुरस्त्यजेदुत्कृतेः । ४ । २॥ चतुःशताक्षराच्छन्दसः क्रमेण चतुरश्चतुरः संख्याविशेषांस्त्यजेत् । एतदुक्तं भवतिउत्कृतेरारभ्य चतुर्भिश्चतुर्भिरक्षरैन्नानि छन्दांस्यन्यानि स्थापयेत् , अष्टाचत्वारिंशदक्षरं यावत् ॥ तान्यभिसंव्याप्रेभ्यः कृतिः। ४।३॥ तान्युत्कृतेरनन्तराणि छन्दांसि अभि-सं-वि-आम इत्येतेभ्यः पराणि 'कृति'संज्ञानि भवन्ति । तत्र शताक्षरं छन्दः 'अभिकृतिः' । यथा__ 'देवो अग्निः विष्टकृत् (१)। देवान्यक्षद्यथायथम् (२)। होताराविन्द्रमश्विना (३)। वाचा वाच५ सरस्वतीम् (१)। अग्नि५ सोम विष्टकृत् (५)। हिष्ट इन्द्रः सुत्रामा (६)। सविता वरुणो भिषक् (७)। इष्टो देवो वनस्पतिः (6)। स्विष्टा देवा आज्यपाः (९)। इष्टो अप्रिमिना (१०)। होता होने विष्टकृत् (११)। यशो न दधदिन्द्वियम् (१२)। ऊर्जुमपचितिं स्वधाम् (१३) ॥' (तैत्तिरीयब्राह्मणेअ० २ प्र. ६ अ० १४ मं० ११) . . षण्णवत्यक्षरं संकृतिः। यथा'देवो अग्निः स्विष्टकृत् (१)। सुदविणा मुन्द्रः कविः (१)। सत्यमन्मा युजी होता (३)। होतु)तुरायजी यान् (१) । अग्ने यान् देवानयाद (५)। या५ अपि प्रे: (६)। येते होने अमत्सत (७)। ता५ ससनुषी होत्री देवंगमा (0)। दिवि १. उत्कृत्यादिकृतिपर्यन्तानामुदाहरणानि श्रीमता हलायुधेन न दर्शितानि, अतस्तानि सानुक्रमभाष्योपलब्धानि, अन्यत्र सुप्रसिद्धानि च सर्वोपकृतये वृत्तिमध्येऽस्माभिर्निबेशितानि । . - - २. 'कृतिः प्रकृतिराकृतिः। विकृतिः सङ्घतिश्चैव तथातिकृतिरुत्कृतिः ॥' (नार० पु० पू० ५११३)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy