SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ : पर्यमुपलभ्यते ॥१॥ संवेशोपवेशयोरप्यवयवसनिवेशरूपतया तत्तिरीयश्रुतेरपि . रमाणावच्छेदतात्पर्यक वर्गवासीयते ॥ २॥ अथ शिल्पं द्वैधा-अपूर्वकौशलकरणम् , प्रतिरूपकरणं च । यत्र प्रकृतिदृष्टस्यार्थस्य भूयसा वरूप्यमेव संसाधयिनुमिप्यते तदाद्यम् । यत्र तु प्रकृतिदृष्टस्यार्थस्य भूरासानुरूयमेव संसाधयितुमिप्यते तद्वितीयम् ॥ तत्र 'येभिः शिल्पैः पप्रथानामहट् येभिमन्यपिंशत् प्रजापतिः। येभिर्वाचं विश्वरूपां समव्यगत् तेनेममग्न इह वर्चसा समधि ॥ येभिरादित्यस्तपति प्रकेनुभिः सूर्यो ददृशे चित्रभानुः । थेभिर्वाचं पुष्कलेभिरव्ययत् तेनेममम इह वर्चसा समधि ॥ पत्ते शिल्पं कश्यपं रोचनावद् इन्द्रियावत् पुष्कलं चित्रभानुः । यस्मिन् सूर्या अर्पिताः सप्त साकं तस्मिन् राजानमधिविधयेमम् ॥' शत मत्रवर्णकसिद्धमाद्यप्रकारं शिल्पं देशिकावन्छेदरूपं वा स्यात्परिमाणावच्छेदरूपं वा: गाभयोरेवान्तर्भावः । तु पद प्रतिरूपं न्टिलपम्' (३।२।१५) इति शतपधश्रुतिबोधितमनुकरणला द्वितीयं शिल्प तत्पुनः प्रतिमानावच्छेदान्नातिरिच्यत इति सिद्ध माप्रमाप्रतिमातिरिक्तस्यार्थस्य छन्दस्त्वं नास्तीति ॥ नन्वेवमपि परिच्छेदप्रतिष्टातुलितकातिरिक्तम्यार्थस्य · सर्वथा छन्दस्त्वं नास्तीत्यनवालतम् ॥-छन्दोविशेषाणां गायत्र्यादीनामेवमर्थव्यतिरेकेणैवाद्यापि भूयसोपचारदर्शनात् (१) तथा हि__“स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाची च पराची च युनक्ति। परांच्येह देवेभ्यो यज्ञं वहति अर्वाची मनुष्यानवति । तस्माद्वा एति च प्रेति चान्वाह ॥१॥ यदेवेति च प्रेति चान्वाह । प्रेति वै प्राणः, एत्युदानः। प्राणोदानावेवैतदधाति । तस्माद्वा एति च प्रेति चान्वाह ॥ २॥ यद्ववेति च प्रेति चान्वाह। प्रेति वै रेतः सिच्यते, एति प्रजायते। प्रेति पशवो वितिष्ठन्ते, एति समावर्तन्ते। सर्व वा इदमेति च प्रेति च । तस्माद्वा एति च प्रेति चान्वाह ॥ सोऽन्वाह-'प्रयो बाजा अभिद्यव' इति तमु प्रेति भवति । 'अम आयाहि वीतये' इति, तद्वेति भवति ॥". इलि शतपयधुत्या एतिप्रेतिक्रियोपलक्षितस्यार्थस्य गायत्रीत्वमाख्यायते ॥१॥ (१) एवमेव'गायत्र्या ग्रामणं निरवर्तयत् , निभा राजन्यम् , जगत्या वश्यम्, न केनविच्छदसा ई-निरवर्तयत्' इति, 'गायत्रो ये मामलामो राजन्यः । जागतो वे वैश्यः ॥' इति, 'लो देवता मात्रयो भवति, ग्रामवन्दसा, पदमचोमेन, सोमो राज्येन
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy