________________
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसमता ॥ य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥' इत्यादिना प्रबन्धेन पञ्चभिरचेतनजातीयैः, पञ्चमिवान्तवेतन्यजातीयः सावर संज्ञैः, तथा चतुर्दशभिश्चेतनजातीयैः प्राणिभिरवच्छेदाचतुर्विधलक्षरा कोकगायत्री समाख्याता ॥
एवमेवान्यत्रान्यत्र सर्वत्रापि छन्दोव्यवहारः श्रौतः सातों वा सोऽपि पापिकाक्षरानुरूप्येणार्थिकाक्षरावच्छेदान्मा-प्रमा-प्रतिमात्मकमेदत्रयभिषः समर्थनीयः । तत्र च वाचिकाक्षरसंख्यामानां लक्षणत्वम् , आर्थिकाक्षरसंख्यानानां च लक्ष्यात सर्वत्र सानेयम् । एतेन सर्व एवात्रत्यप्रश्नप्रन्योता वैदिकनिदर्शनास्थानान्दोबलहारा या ख्याताः । विषुवाहोरात्रवृत्तस्य बृहतीच्छन्दस्त्वम् , ततो दक्षिणतः कमेन नितानां त्रयाणामहोरात्रवृत्तानामनुष्टुबुष्णिग्गायत्रीत्वम् , विषुवादुत्तरतच क्रमेव प्रयाणामहोरात्रवृत्तानां पतित्रिष्टुब्जगतीत्वं च पूर्वोकप्रकारेणैवाभिप्रेस समानामेपर मंज्ञानां सूर्याश्वत्वमाख्यायते । 'प्रजापतेरक्ष्यश्वयत् । तदश्वोऽभवत्' इति बुला पुर्व रथसमाविष्टानां चक्रस्थानां तेषामहोरात्रवृत्तानामेव सूर्याश्वत्वात् । तदेतत्सर्व वेदसमीक्षायां विस्तरतः समाख्याय स्पष्टीकृतमिति ततोऽवलोक्यम् ॥ इह तु मा-प्रमा-प्रतिमात्मकमेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राणोऽपि वा छन्द इत्येतत् तावत् सर्वच्छन्दोरहस्यं सिद्धान्ततो व्याख्यातमिति दिक् ॥ - नन्वेंवमप्येतदपर्याप्त छन्दोलक्षणमाख्यायते- ...
. 'वासो अग्ने विश्वरूपं संव्ययख विभावसो ॥' इति, 'छन्दांसि वा अग्नेर्वासः । छन्दांस्येषवस्ते । छन्दोभिरेवैनं परिददाति'।
इति मैत्रायणीयश्रुतावण्याच्छादनत्वेनाभिप्रेतस्यार्थस्य, (१) .. ' 'छन्दांसि वै संवेश उपवेशः'
इति तैत्तिरीयश्रुतौ संप्राप्यावस्थानस्य, तत्रैवासनस्य चार्थस्य, (२) 'शिल्पानि शंसन्ति देवशिल्पानि। एतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते। हस्ती कंसो वासो हिरण्यमश्वतरी रथः शिल्पम् । यदेव शिल्पानी३, आत्मसंस्कृतिर्वाव शिल्पानि-छन्दोमयं वा । एतैर्यजमान आत्मानं संस्कुरुते ॥' इत्यैतरेयश्रुतो शिल्पभूतस्यार्थस्य च (३) मानाद्यवच्छेदविलक्षणस्यापि छन्दस्त्वेन प्रतिज्ञानात् । इति चेत् ।' अत्रोच्यते-दैवतकाण्डे निरुक्ते भगवता यास्केन भत्यिसाहचर्यनिर्वचनावसरे-'यच्च . किंचिद्दार्टिविषयिकं तदनेः कर्म' इत्येवं प्रतिज्ञानानेन दार्टिविषयिकाणां स्थानावरोधकानां सर्वेषामेवानाममिप्रधानत्वप्रतिबोधनात् तत्खरूपावच्छेदकानां दिगदेशकालसं. ख्यानानामेवानात्मधर्माणां छन्दस्त्वेनाभिप्रेतानामाच्छादकलासाधने मैत्रायणीयधुदेखा.