SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] . छन्दःशासम् । [२] जागतद्विपादा । त्रिष्टुप्'यूपत्रस्का उत ये यूपवाहा (0) अषालं ये अवयुपाय तक्षति (३)। ये चार्वतो पचनं सम्मर () मयुतों तेषाममितिन इन्वतु (१)॥' (ऋ० सं० २।३।११) २ जगती 'असै भीमाय नमसा समज्वर (1) उषो न शुभ्र आभरा पनीयसे (२)। ___ यस्य धाम श्रवसे नामन्द्रियं (२) ज्योतिरकारि हरितो नायसे (४)॥'. (ऋ० सं० १।४।२२॥३) [३] अभिसारिणी यो बाचा विवाचो मृत्रवाचः (१) पुरू सहनाशिवाजधान (२)। तत्तदिदस्य पौंस्यै गृणीमसि (१) पितेव यस्तविषीं वावृधे शवः (१)।' (ऋ० सं० ७॥९॥५) [४] विराट्स्थाना १'स्वस्ति न इन्द्रो वृद्धश्रवाः (१) स्वस्ति नः पूषा विश्ववेदाः (१)। स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः (३) स्वस्ति नो बृहस्पतिर्दधातु (8) ॥' (ऋ० सं० १।६।१६१), 'धिष्वा शवः शूर येन वृत्र (१) मवामिनहानुमौर्णवाभम् (२)। अपावृणोज्योतिरायर्याय (३) नि सव्यतः सादि दस्युरिन्द्र (8)॥' (ऋ० सं० २।६।६३) अत्र क्रमस्याविवक्षितत्वादन्येऽपि भेदा भवन्ति, तेषामुदाहरणानि (ऋ० सं० २।६।३-६) इत्यादौ द्रष्टव्यानि। [५] विरारूपा-व्याख्यानान्तरपक्षे ज्योतिष्मत्या गता। [६] ज्योतिष्मती-उदाहृता । [७] ज्योतिः-सभेदा पुरस्तादुदाहृता । [८] महाबृहती-उपरिष्टाज्ज्योतिषा गता। [९] यवमध्या--मध्येज्योतिरेव ।। [१०] पङ्क्त्युत्तरा, विराद्पूर्वा वा-. 'समिन्द्रस्य गामनवाहं (१) य आवहदुशीनराण्या अनः (२)। भरतामप यद्रपो (6) द्यौः पृथिवि अमा पो (४) मोषु ते किचना ममत्(५)॥' (ऋ० सं० ८।१।२३।५) तत्रैतादृशि त्रिष्टुप्छन्दसि विशेषमाह कात्यायनाचार्यः-'बहूना अपि त्रिष्टुभ एवेत्युद्देशः' (ऋ० सर्वा० ३।१०) इति । अस्यार्थस्तु-त्रिष्टुभश्चतुश्चत्वारिंशदक्षरत्वे प्राप्ते सति बहुभिरक्षरैरूना अपि विराड्पादयस्त्रिष्टुबधिकारोकास्त्रिष्टुभ एव स्युः । एतेन पञ्चभिश्च
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy